Declension table of ?ācivas

Deva

MasculineSingularDualPlural
Nominativeācivān ācivāṃsau ācivāṃsaḥ
Vocativeācivan ācivāṃsau ācivāṃsaḥ
Accusativeācivāṃsam ācivāṃsau ācuṣaḥ
Instrumentalācuṣā ācivadbhyām ācivadbhiḥ
Dativeācuṣe ācivadbhyām ācivadbhyaḥ
Ablativeācuṣaḥ ācivadbhyām ācivadbhyaḥ
Genitiveācuṣaḥ ācuṣoḥ ācuṣām
Locativeācuṣi ācuṣoḥ ācivatsu

Compound ācivat -

Adverb -ācivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria