Conjugation tables of āp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstāpnomi āpnuvaḥ āpnumaḥ
Secondāpnoṣi āpnuthaḥ āpnutha
Thirdāpnoti āpnutaḥ āpnuvanti


MiddleSingularDualPlural
Firstāpnuve āpnuvahe āpnumahe
Secondāpnuṣe āpnuvāthe āpnudhve
Thirdāpnute āpnuvāte āpnuvate


PassiveSingularDualPlural
Firstāpye āpyāvahe āpyāmahe
Secondāpyase āpyethe āpyadhve
Thirdāpyate āpyete āpyante


Imperfect

ActiveSingularDualPlural
Firstāpnavam āpnuva āpnuma
Secondāpnoḥ āpnutam āpnuta
Thirdāpnot āpnutām āpnuvan


MiddleSingularDualPlural
Firstāpnuvi āpnuvahi āpnumahi
Secondāpnuthāḥ āpnuvāthām āpnudhvam
Thirdāpnuta āpnuvātām āpnuvata


PassiveSingularDualPlural
Firstāpye āpyāvahi āpyāmahi
Secondāpyathāḥ āpyethām āpyadhvam
Thirdāpyata āpyetām āpyanta


Optative

ActiveSingularDualPlural
Firstāpnuyām āpnuyāva āpnuyāma
Secondāpnuyāḥ āpnuyātam āpnuyāta
Thirdāpnuyāt āpnuyātām āpnuyuḥ


MiddleSingularDualPlural
Firstāpnuvīya āpnuvīvahi āpnuvīmahi
Secondāpnuvīthāḥ āpnuvīyāthām āpnuvīdhvam
Thirdāpnuvīta āpnuvīyātām āpnuvīran


PassiveSingularDualPlural
Firstāpyeya āpyevahi āpyemahi
Secondāpyethāḥ āpyeyāthām āpyedhvam
Thirdāpyeta āpyeyātām āpyeran


Imperative

ActiveSingularDualPlural
Firstāpnavāni āpnavāva āpnavāma
Secondāpnuhi āpnutam āpnuta
Thirdāpnotu āpnutām āpnuvantu


MiddleSingularDualPlural
Firstāpnavai āpnavāvahai āpnavāmahai
Secondāpnuṣva āpnuvāthām āpnudhvam
Thirdāpnutām āpnuvātām āpnuvatām


PassiveSingularDualPlural
Firstāpyai āpyāvahai āpyāmahai
Secondāpyasva āpyethām āpyadhvam
Thirdāpyatām āpyetām āpyantām


Future

ActiveSingularDualPlural
Firstāpsyāmi āpsyāvaḥ āpsyāmaḥ
Secondāpsyasi āpsyathaḥ āpsyatha
Thirdāpsyati āpsyataḥ āpsyanti


MiddleSingularDualPlural
Firstāpsye āpsyāvahe āpsyāmahe
Secondāpsyase āpsyethe āpsyadhve
Thirdāpsyate āpsyete āpsyante


Periphrastic Future

ActiveSingularDualPlural
Firstāptāsmi āptāsvaḥ āptāsmaḥ
Secondāptāsi āptāsthaḥ āptāstha
Thirdāptā āptārau āptāraḥ


Perfect

ActiveSingularDualPlural
Firstāpa āpiva āpima
Secondāpitha āpathuḥ āpa
Thirdāpa āpatuḥ āpuḥ


MiddleSingularDualPlural
Firstāpe āpivahe āpimahe
Secondāpiṣe āpāthe āpidhve
Thirdāpe āpāte āpire


Aorist

ActiveSingularDualPlural
Firstāpsam āpam āpsva āpāva āpsma āpāma
Secondāpsīḥ āpaḥ āptam āpatam āpta āpata
Thirdāpsīt āpat āptām āpatām āpsuḥ āpan


MiddleSingularDualPlural
Firstāpsi āpe āpsvahi āpāvahi āpsmahi āpāmahi
Secondāpthāḥ āpathāḥ āpsāthām āpethām ābdhvam āpadhvam
Thirdāpta āpata āpsātām āpetām āpsata āpanta


Benedictive

ActiveSingularDualPlural
Firstāpyāsam āpyāsva āpyāsma
Secondāpyāḥ āpyāstam āpyāsta
Thirdāpyāt āpyāstām āpyāsuḥ

Participles

Past Passive Participle
āpta m. n. āptā f.

Past Active Participle
āptavat m. n. āptavatī f.

Present Active Participle
āpnuvat m. n. āpnuvatī f.

Present Middle Participle
āpnvāna m. n. āpnvānā f.

Present Passive Participle
āpyamāna m. n. āpyamānā f.

Future Active Participle
āpsyat m. n. āpsyantī f.

Future Middle Participle
āpsyamāna m. n. āpsyamānā f.

Future Passive Participle
āptavya m. n. āptavyā f.

Future Passive Participle
āpya m. n. āpyā f.

Future Passive Participle
āpanīya m. n. āpanīyā f.

Perfect Active Participle
āpivas m. n. āpuṣī f.

Perfect Middle Participle
āpāna m. n. āpānā f.

Indeclinable forms

Infinitive
āptum

Absolutive
āptvā

Absolutive
-āpya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstāpayāmi āpayāvaḥ āpayāmaḥ
Secondāpayasi āpayathaḥ āpayatha
Thirdāpayati āpayataḥ āpayanti


MiddleSingularDualPlural
Firstāpaye āpayāvahe āpayāmahe
Secondāpayase āpayethe āpayadhve
Thirdāpayate āpayete āpayante


PassiveSingularDualPlural
Firstāpye āpyāvahe āpyāmahe
Secondāpyase āpyethe āpyadhve
Thirdāpyate āpyete āpyante


Imperfect

ActiveSingularDualPlural
Firstāpayam āpayāva āpayāma
Secondāpayaḥ āpayatam āpayata
Thirdāpayat āpayatām āpayan


MiddleSingularDualPlural
Firstāpaye āpayāvahi āpayāmahi
Secondāpayathāḥ āpayethām āpayadhvam
Thirdāpayata āpayetām āpayanta


PassiveSingularDualPlural
Firstāpye āpyāvahi āpyāmahi
Secondāpyathāḥ āpyethām āpyadhvam
Thirdāpyata āpyetām āpyanta


Optative

ActiveSingularDualPlural
Firstāpayeyam āpayeva āpayema
Secondāpayeḥ āpayetam āpayeta
Thirdāpayet āpayetām āpayeyuḥ


MiddleSingularDualPlural
Firstāpayeya āpayevahi āpayemahi
Secondāpayethāḥ āpayeyāthām āpayedhvam
Thirdāpayeta āpayeyātām āpayeran


PassiveSingularDualPlural
Firstāpyeya āpyevahi āpyemahi
Secondāpyethāḥ āpyeyāthām āpyedhvam
Thirdāpyeta āpyeyātām āpyeran


Imperative

ActiveSingularDualPlural
Firstāpayāni āpayāva āpayāma
Secondāpaya āpayatam āpayata
Thirdāpayatu āpayatām āpayantu


MiddleSingularDualPlural
Firstāpayai āpayāvahai āpayāmahai
Secondāpayasva āpayethām āpayadhvam
Thirdāpayatām āpayetām āpayantām


PassiveSingularDualPlural
Firstāpyai āpyāvahai āpyāmahai
Secondāpyasva āpyethām āpyadhvam
Thirdāpyatām āpyetām āpyantām


Future

ActiveSingularDualPlural
Firstāpayiṣyāmi āpayiṣyāvaḥ āpayiṣyāmaḥ
Secondāpayiṣyasi āpayiṣyathaḥ āpayiṣyatha
Thirdāpayiṣyati āpayiṣyataḥ āpayiṣyanti


MiddleSingularDualPlural
Firstāpayiṣye āpayiṣyāvahe āpayiṣyāmahe
Secondāpayiṣyase āpayiṣyethe āpayiṣyadhve
Thirdāpayiṣyate āpayiṣyete āpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāpayitāsmi āpayitāsvaḥ āpayitāsmaḥ
Secondāpayitāsi āpayitāsthaḥ āpayitāstha
Thirdāpayitā āpayitārau āpayitāraḥ

Participles

Past Passive Participle
āpita m. n. āpitā f.

Past Active Participle
āpitavat m. n. āpitavatī f.

Present Active Participle
āpayat m. n. āpayantī f.

Present Middle Participle
āpayamāna m. n. āpayamānā f.

Present Passive Participle
āpyamāna m. n. āpyamānā f.

Future Active Participle
āpayiṣyat m. n. āpayiṣyantī f.

Future Middle Participle
āpayiṣyamāṇa m. n. āpayiṣyamāṇā f.

Future Passive Participle
āpya m. n. āpyā f.

Future Passive Participle
āpanīya m. n. āpanīyā f.

Future Passive Participle
āpayitavya m. n. āpayitavyā f.

Indeclinable forms

Infinitive
āpayitum

Absolutive
āpayitvā

Absolutive
-āpayya

Periphrastic Perfect
āpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstīpsāmi īpsāvaḥ īpsāmaḥ
Secondīpsasi īpsathaḥ īpsatha
Thirdīpsati īpsataḥ īpsanti


PassiveSingularDualPlural
Firstīpsye īpsyāvahe īpsyāmahe
Secondīpsyase īpsyethe īpsyadhve
Thirdīpsyate īpsyete īpsyante


Imperfect

ActiveSingularDualPlural
Firstaipsam aipsāva aipsāma
Secondaipsaḥ aipsatam aipsata
Thirdaipsat aipsatām aipsan


PassiveSingularDualPlural
Firstaipsye aipsyāvahi aipsyāmahi
Secondaipsyathāḥ aipsyethām aipsyadhvam
Thirdaipsyata aipsyetām aipsyanta


Optative

ActiveSingularDualPlural
Firstīpseyam īpseva īpsema
Secondīpseḥ īpsetam īpseta
Thirdīpset īpsetām īpseyuḥ


PassiveSingularDualPlural
Firstīpsyeya īpsyevahi īpsyemahi
Secondīpsyethāḥ īpsyeyāthām īpsyedhvam
Thirdīpsyeta īpsyeyātām īpsyeran


Imperative

ActiveSingularDualPlural
Firstīpsāni īpsāva īpsāma
Secondīpsa īpsatam īpsata
Thirdīpsatu īpsatām īpsantu


PassiveSingularDualPlural
Firstīpsyai īpsyāvahai īpsyāmahai
Secondīpsyasva īpsyethām īpsyadhvam
Thirdīpsyatām īpsyetām īpsyantām


Future

ActiveSingularDualPlural
Firstīpsyāmi īpsyāvaḥ īpsyāmaḥ
Secondīpsyasi īpsyathaḥ īpsyatha
Thirdīpsyati īpsyataḥ īpsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstīpsitāsmi īpsitāsvaḥ īpsitāsmaḥ
Secondīpsitāsi īpsitāsthaḥ īpsitāstha
Thirdīpsitā īpsitārau īpsitāraḥ


Perfect

ActiveSingularDualPlural
Firstīpsa īpsiva īpsima
Secondīpsitha īpsathuḥ īpsa
Thirdīpsa īpsatuḥ īpsuḥ

Participles

Past Passive Participle
īpsita m. n. īpsitā f.

Past Active Participle
īpsitavat m. n. īpsitavatī f.

Present Active Participle
īpsat m. n. īpsantī f.

Present Passive Participle
īpsyamāna m. n. īpsyamānā f.

Future Active Participle
īpsyat m. n. īpsyantī f.

Future Passive Participle
īpsanīya m. n. īpsanīyā f.

Future Passive Participle
īpsya m. n. īpsyā f.

Future Passive Participle
īpsitavya m. n. īpsitavyā f.

Perfect Active Participle
īpsivas m. n. īpsuṣī f.

Indeclinable forms

Infinitive
īpsitum

Absolutive
īpsitvā

Absolutive
-īpsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria