Declension table of ?āpsyamāna

Deva

NeuterSingularDualPlural
Nominativeāpsyamānam āpsyamāne āpsyamānāni
Vocativeāpsyamāna āpsyamāne āpsyamānāni
Accusativeāpsyamānam āpsyamāne āpsyamānāni
Instrumentalāpsyamānena āpsyamānābhyām āpsyamānaiḥ
Dativeāpsyamānāya āpsyamānābhyām āpsyamānebhyaḥ
Ablativeāpsyamānāt āpsyamānābhyām āpsyamānebhyaḥ
Genitiveāpsyamānasya āpsyamānayoḥ āpsyamānānām
Locativeāpsyamāne āpsyamānayoḥ āpsyamāneṣu

Compound āpsyamāna -

Adverb -āpsyamānam -āpsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria