Declension table of ?īpsya

Deva

NeuterSingularDualPlural
Nominativeīpsyam īpsye īpsyāni
Vocativeīpsya īpsye īpsyāni
Accusativeīpsyam īpsye īpsyāni
Instrumentalīpsyena īpsyābhyām īpsyaiḥ
Dativeīpsyāya īpsyābhyām īpsyebhyaḥ
Ablativeīpsyāt īpsyābhyām īpsyebhyaḥ
Genitiveīpsyasya īpsyayoḥ īpsyānām
Locativeīpsye īpsyayoḥ īpsyeṣu

Compound īpsya -

Adverb -īpsyam -īpsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria