Declension table of ?āpsyamāna

Deva

MasculineSingularDualPlural
Nominativeāpsyamānaḥ āpsyamānau āpsyamānāḥ
Vocativeāpsyamāna āpsyamānau āpsyamānāḥ
Accusativeāpsyamānam āpsyamānau āpsyamānān
Instrumentalāpsyamānena āpsyamānābhyām āpsyamānaiḥ āpsyamānebhiḥ
Dativeāpsyamānāya āpsyamānābhyām āpsyamānebhyaḥ
Ablativeāpsyamānāt āpsyamānābhyām āpsyamānebhyaḥ
Genitiveāpsyamānasya āpsyamānayoḥ āpsyamānānām
Locativeāpsyamāne āpsyamānayoḥ āpsyamāneṣu

Compound āpsyamāna -

Adverb -āpsyamānam -āpsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria