Declension table of ?īpsat

Deva

MasculineSingularDualPlural
Nominativeīpsan īpsantau īpsantaḥ
Vocativeīpsan īpsantau īpsantaḥ
Accusativeīpsantam īpsantau īpsataḥ
Instrumentalīpsatā īpsadbhyām īpsadbhiḥ
Dativeīpsate īpsadbhyām īpsadbhyaḥ
Ablativeīpsataḥ īpsadbhyām īpsadbhyaḥ
Genitiveīpsataḥ īpsatoḥ īpsatām
Locativeīpsati īpsatoḥ īpsatsu

Compound īpsat -

Adverb -īpsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria