Declension table of ?īpsitavat

Deva

MasculineSingularDualPlural
Nominativeīpsitavān īpsitavantau īpsitavantaḥ
Vocativeīpsitavan īpsitavantau īpsitavantaḥ
Accusativeīpsitavantam īpsitavantau īpsitavataḥ
Instrumentalīpsitavatā īpsitavadbhyām īpsitavadbhiḥ
Dativeīpsitavate īpsitavadbhyām īpsitavadbhyaḥ
Ablativeīpsitavataḥ īpsitavadbhyām īpsitavadbhyaḥ
Genitiveīpsitavataḥ īpsitavatoḥ īpsitavatām
Locativeīpsitavati īpsitavatoḥ īpsitavatsu

Compound īpsitavat -

Adverb -īpsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria