Declension table of ?āpnuvat

Deva

NeuterSingularDualPlural
Nominativeāpnuvat āpnuvantī āpnuvatī āpnuvanti
Vocativeāpnuvat āpnuvantī āpnuvatī āpnuvanti
Accusativeāpnuvat āpnuvantī āpnuvatī āpnuvanti
Instrumentalāpnuvatā āpnuvadbhyām āpnuvadbhiḥ
Dativeāpnuvate āpnuvadbhyām āpnuvadbhyaḥ
Ablativeāpnuvataḥ āpnuvadbhyām āpnuvadbhyaḥ
Genitiveāpnuvataḥ āpnuvatoḥ āpnuvatām
Locativeāpnuvati āpnuvatoḥ āpnuvatsu

Adverb -āpnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria