Declension table of ?āpnvāna

Deva

MasculineSingularDualPlural
Nominativeāpnvānaḥ āpnvānau āpnvānāḥ
Vocativeāpnvāna āpnvānau āpnvānāḥ
Accusativeāpnvānam āpnvānau āpnvānān
Instrumentalāpnvānena āpnvānābhyām āpnvānaiḥ āpnvānebhiḥ
Dativeāpnvānāya āpnvānābhyām āpnvānebhyaḥ
Ablativeāpnvānāt āpnvānābhyām āpnvānebhyaḥ
Genitiveāpnvānasya āpnvānayoḥ āpnvānānām
Locativeāpnvāne āpnvānayoḥ āpnvāneṣu

Compound āpnvāna -

Adverb -āpnvānam -āpnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria