तिङन्तावली आप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमआप्नोति आप्नुतः आप्नुवन्ति
मध्यमआप्नोषि आप्नुथः आप्नुथ
उत्तमआप्नोमि आप्नुवः आप्नुमः


आत्मनेपदेएकद्विबहु
प्रथमआप्नुते आप्नुवाते आप्नुवते
मध्यमआप्नुषे आप्नुवाथे आप्नुध्वे
उत्तमआप्नुवे आप्नुवहे आप्नुमहे


कर्मणिएकद्विबहु
प्रथमआप्यते आप्येते आप्यन्ते
मध्यमआप्यसे आप्येथे आप्यध्वे
उत्तमआप्ये आप्यावहे आप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआप्नोत् आप्नुताम् आप्नुवन्
मध्यमआप्नोः आप्नुतम् आप्नुत
उत्तमआप्नवम् आप्नुव आप्नुम


आत्मनेपदेएकद्विबहु
प्रथमआप्नुत आप्नुवाताम् आप्नुवत
मध्यमआप्नुथाः आप्नुवाथाम् आप्नुध्वम्
उत्तमआप्नुवि आप्नुवहि आप्नुमहि


कर्मणिएकद्विबहु
प्रथमआप्यत आप्येताम् आप्यन्त
मध्यमआप्यथाः आप्येथाम् आप्यध्वम्
उत्तमआप्ये आप्यावहि आप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआप्नुयात् आप्नुयाताम् आप्नुयुः
मध्यमआप्नुयाः आप्नुयातम् आप्नुयात
उत्तमआप्नुयाम् आप्नुयाव आप्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमआप्नुवीत आप्नुवीयाताम् आप्नुवीरन्
मध्यमआप्नुवीथाः आप्नुवीयाथाम् आप्नुवीध्वम्
उत्तमआप्नुवीय आप्नुवीवहि आप्नुवीमहि


कर्मणिएकद्विबहु
प्रथमआप्येत आप्येयाताम् आप्येरन्
मध्यमआप्येथाः आप्येयाथाम् आप्येध्वम्
उत्तमआप्येय आप्येवहि आप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआप्नोतु आप्नुताम् आप्नुवन्तु
मध्यमआप्नुहि आप्नुतम् आप्नुत
उत्तमआप्नवानि आप्नवाव आप्नवाम


आत्मनेपदेएकद्विबहु
प्रथमआप्नुताम् आप्नुवाताम् आप्नुवताम्
मध्यमआप्नुष्व आप्नुवाथाम् आप्नुध्वम्
उत्तमआप्नवै आप्नवावहै आप्नवामहै


कर्मणिएकद्विबहु
प्रथमआप्यताम् आप्येताम् आप्यन्ताम्
मध्यमआप्यस्व आप्येथाम् आप्यध्वम्
उत्तमआप्यै आप्यावहै आप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआप्स्यति आप्स्यतः आप्स्यन्ति
मध्यमआप्स्यसि आप्स्यथः आप्स्यथ
उत्तमआप्स्यामि आप्स्यावः आप्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमआप्स्यते आप्स्येते आप्स्यन्ते
मध्यमआप्स्यसे आप्स्येथे आप्स्यध्वे
उत्तमआप्स्ये आप्स्यावहे आप्स्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमआप्स्यत् आप्स्यताम् आप्स्यन्
मध्यमआप्स्यः आप्स्यतम् आप्स्यत
उत्तमआप्स्यम् आप्स्याव आप्स्याम


आत्मनेपदेएकद्विबहु
प्रथमआप्स्यत आप्स्येताम् आप्स्यन्त
मध्यमआप्स्यथाः आप्स्येथाम् आप्स्यध्वम्
उत्तमआप्स्ये आप्स्यावहि आप्स्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमआप्ता आप्तारौ आप्तारः
मध्यमआप्तासि आप्तास्थः आप्तास्थ
उत्तमआप्तास्मि आप्तास्वः आप्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआप आपतुः आपुः
मध्यमआपिथ आपथुः आप
उत्तमआप आपिव आपिम


आत्मनेपदेएकद्विबहु
प्रथमआपे आपाते आपिरे
मध्यमआपिषे आपाथे आपिध्वे
उत्तमआपे आपिवहे आपिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआप्सीत् आपत् आप्ताम् आपताम् आप्सुः आपन्
मध्यमआप्सीः आपः आप्तम् आपतम् आप्त आपत
उत्तमआप्सम् आपम् आप्स्व आपाव आप्स्म आपाम


आत्मनेपदेएकद्विबहु
प्रथमआप्त आपत आप्साताम् आपेताम् आप्सत आपन्त
मध्यमआप्थाः आपथाः आप्साथाम् आपेथाम् आब्ध्वम् आपध्वम्
उत्तमआप्सि आपे आप्स्वहि आपावहि आप्स्महि आपामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमआप्यात् आप्यास्ताम् आप्यासुः
मध्यमआप्याः आप्यास्तम् आप्यास्त
उत्तमआप्यासम् आप्यास्व आप्यास्म

कृदन्त

क्त
आप्त m. n. आप्ता f.

क्तवतु
आप्तवत् m. n. आप्तवती f.

शतृ
आप्नुवत् m. n. आप्नुवती f.

शानच्
आप्न्वान m. n. आप्न्वाना f.

शानच् कर्मणि
आप्यमान m. n. आप्यमाना f.

लुडादेश पर
आप्स्यत् m. n. आप्स्यन्ती f.

लुडादेश आत्म
आप्स्यमान m. n. आप्स्यमाना f.

तव्य
आप्तव्य m. n. आप्तव्या f.

यत्
आप्य m. n. आप्या f.

अनीयर्
आपनीय m. n. आपनीया f.

लिडादेश पर
आपिवस् m. n. आपुषी f.

लिडादेश आत्म
आपान m. n. आपाना f.

अव्यय

तुमुन्
आप्तुम्

क्त्वा
आप्त्वा

ल्यप्
॰आप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआपयति आपयतः आपयन्ति
मध्यमआपयसि आपयथः आपयथ
उत्तमआपयामि आपयावः आपयामः


आत्मनेपदेएकद्विबहु
प्रथमआपयते आपयेते आपयन्ते
मध्यमआपयसे आपयेथे आपयध्वे
उत्तमआपये आपयावहे आपयामहे


कर्मणिएकद्विबहु
प्रथमआप्यते आप्येते आप्यन्ते
मध्यमआप्यसे आप्येथे आप्यध्वे
उत्तमआप्ये आप्यावहे आप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआपयत् आपयताम् आपयन्
मध्यमआपयः आपयतम् आपयत
उत्तमआपयम् आपयाव आपयाम


आत्मनेपदेएकद्विबहु
प्रथमआपयत आपयेताम् आपयन्त
मध्यमआपयथाः आपयेथाम् आपयध्वम्
उत्तमआपये आपयावहि आपयामहि


कर्मणिएकद्विबहु
प्रथमआप्यत आप्येताम् आप्यन्त
मध्यमआप्यथाः आप्येथाम् आप्यध्वम्
उत्तमआप्ये आप्यावहि आप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआपयेत् आपयेताम् आपयेयुः
मध्यमआपयेः आपयेतम् आपयेत
उत्तमआपयेयम् आपयेव आपयेम


आत्मनेपदेएकद्विबहु
प्रथमआपयेत आपयेयाताम् आपयेरन्
मध्यमआपयेथाः आपयेयाथाम् आपयेध्वम्
उत्तमआपयेय आपयेवहि आपयेमहि


कर्मणिएकद्विबहु
प्रथमआप्येत आप्येयाताम् आप्येरन्
मध्यमआप्येथाः आप्येयाथाम् आप्येध्वम्
उत्तमआप्येय आप्येवहि आप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआपयतु आपयताम् आपयन्तु
मध्यमआपय आपयतम् आपयत
उत्तमआपयानि आपयाव आपयाम


आत्मनेपदेएकद्विबहु
प्रथमआपयताम् आपयेताम् आपयन्ताम्
मध्यमआपयस्व आपयेथाम् आपयध्वम्
उत्तमआपयै आपयावहै आपयामहै


कर्मणिएकद्विबहु
प्रथमआप्यताम् आप्येताम् आप्यन्ताम्
मध्यमआप्यस्व आप्येथाम् आप्यध्वम्
उत्तमआप्यै आप्यावहै आप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआपयिष्यति आपयिष्यतः आपयिष्यन्ति
मध्यमआपयिष्यसि आपयिष्यथः आपयिष्यथ
उत्तमआपयिष्यामि आपयिष्यावः आपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआपयिष्यते आपयिष्येते आपयिष्यन्ते
मध्यमआपयिष्यसे आपयिष्येथे आपयिष्यध्वे
उत्तमआपयिष्ये आपयिष्यावहे आपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआपयिता आपयितारौ आपयितारः
मध्यमआपयितासि आपयितास्थः आपयितास्थ
उत्तमआपयितास्मि आपयितास्वः आपयितास्मः

कृदन्त

क्त
आपित m. n. आपिता f.

क्तवतु
आपितवत् m. n. आपितवती f.

शतृ
आपयत् m. n. आपयन्ती f.

शानच्
आपयमान m. n. आपयमाना f.

शानच् कर्मणि
आप्यमान m. n. आप्यमाना f.

लुडादेश पर
आपयिष्यत् m. n. आपयिष्यन्ती f.

लुडादेश आत्म
आपयिष्यमाण m. n. आपयिष्यमाणा f.

यत्
आप्य m. n. आप्या f.

अनीयर्
आपनीय m. n. आपनीया f.

तव्य
आपयितव्य m. n. आपयितव्या f.

अव्यय

तुमुन्
आपयितुम्

क्त्वा
आपयित्वा

ल्यप्
॰आपय्य

लिट्
आपयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमईप्सति ईप्सतः ईप्सन्ति
मध्यमईप्ससि ईप्सथः ईप्सथ
उत्तमईप्सामि ईप्सावः ईप्सामः


कर्मणिएकद्विबहु
प्रथमईप्स्यते ईप्स्येते ईप्स्यन्ते
मध्यमईप्स्यसे ईप्स्येथे ईप्स्यध्वे
उत्तमईप्स्ये ईप्स्यावहे ईप्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐप्सत् ऐप्सताम् ऐप्सन्
मध्यमऐप्सः ऐप्सतम् ऐप्सत
उत्तमऐप्सम् ऐप्साव ऐप्साम


कर्मणिएकद्विबहु
प्रथमऐप्स्यत ऐप्स्येताम् ऐप्स्यन्त
मध्यमऐप्स्यथाः ऐप्स्येथाम् ऐप्स्यध्वम्
उत्तमऐप्स्ये ऐप्स्यावहि ऐप्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईप्सेत् ईप्सेताम् ईप्सेयुः
मध्यमईप्सेः ईप्सेतम् ईप्सेत
उत्तमईप्सेयम् ईप्सेव ईप्सेम


कर्मणिएकद्विबहु
प्रथमईप्स्येत ईप्स्येयाताम् ईप्स्येरन्
मध्यमईप्स्येथाः ईप्स्येयाथाम् ईप्स्येध्वम्
उत्तमईप्स्येय ईप्स्येवहि ईप्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईप्सतु ईप्सताम् ईप्सन्तु
मध्यमईप्स ईप्सतम् ईप्सत
उत्तमईप्सानि ईप्साव ईप्साम


कर्मणिएकद्विबहु
प्रथमईप्स्यताम् ईप्स्येताम् ईप्स्यन्ताम्
मध्यमईप्स्यस्व ईप्स्येथाम् ईप्स्यध्वम्
उत्तमईप्स्यै ईप्स्यावहै ईप्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईप्स्यति ईप्स्यतः ईप्स्यन्ति
मध्यमईप्स्यसि ईप्स्यथः ईप्स्यथ
उत्तमईप्स्यामि ईप्स्यावः ईप्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमईप्सिता ईप्सितारौ ईप्सितारः
मध्यमईप्सितासि ईप्सितास्थः ईप्सितास्थ
उत्तमईप्सितास्मि ईप्सितास्वः ईप्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमईप्स ईप्सतुः ईप्सुः
मध्यमईप्सिथ ईप्सथुः ईप्स
उत्तमईप्स ईप्सिव ईप्सिम

कृदन्त

क्त
ईप्सित m. n. ईप्सिता f.

क्तवतु
ईप्सितवत् m. n. ईप्सितवती f.

शतृ
ईप्सत् m. n. ईप्सन्ती f.

शानच् कर्मणि
ईप्स्यमान m. n. ईप्स्यमाना f.

लुडादेश पर
ईप्स्यत् m. n. ईप्स्यन्ती f.

अनीयर्
ईप्सनीय m. n. ईप्सनीया f.

यत्
ईप्स्य m. n. ईप्स्या f.

तव्य
ईप्सितव्य m. n. ईप्सितव्या f.

लिडादेश पर
ईप्सिवस् m. n. ईप्सुषी f.

अव्यय

तुमुन्
ईप्सितुम्

क्त्वा
ईप्सित्वा

ल्यप्
॰ईप्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria