Declension table of ?āptavat

Deva

MasculineSingularDualPlural
Nominativeāptavān āptavantau āptavantaḥ
Vocativeāptavan āptavantau āptavantaḥ
Accusativeāptavantam āptavantau āptavataḥ
Instrumentalāptavatā āptavadbhyām āptavadbhiḥ
Dativeāptavate āptavadbhyām āptavadbhyaḥ
Ablativeāptavataḥ āptavadbhyām āptavadbhyaḥ
Genitiveāptavataḥ āptavatoḥ āptavatām
Locativeāptavati āptavatoḥ āptavatsu

Compound āptavat -

Adverb -āptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria