Declension table of ?īpsat

Deva

NeuterSingularDualPlural
Nominativeīpsat īpsantī īpsatī īpsanti
Vocativeīpsat īpsantī īpsatī īpsanti
Accusativeīpsat īpsantī īpsatī īpsanti
Instrumentalīpsatā īpsadbhyām īpsadbhiḥ
Dativeīpsate īpsadbhyām īpsadbhyaḥ
Ablativeīpsataḥ īpsadbhyām īpsadbhyaḥ
Genitiveīpsataḥ īpsatoḥ īpsatām
Locativeīpsati īpsatoḥ īpsatsu

Adverb -īpsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria