Conjugation tables of ?ḍimp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍimpyāmi ḍimpyāvaḥ ḍimpyāmaḥ
Secondḍimpyasi ḍimpyathaḥ ḍimpyatha
Thirdḍimpyati ḍimpyataḥ ḍimpyanti


MiddleSingularDualPlural
Firstḍimpye ḍimpyāvahe ḍimpyāmahe
Secondḍimpyase ḍimpyethe ḍimpyadhve
Thirdḍimpyate ḍimpyete ḍimpyante


PassiveSingularDualPlural
Firstḍimpye ḍimpyāvahe ḍimpyāmahe
Secondḍimpyase ḍimpyethe ḍimpyadhve
Thirdḍimpyate ḍimpyete ḍimpyante


Imperfect

ActiveSingularDualPlural
Firstaḍimpyam aḍimpyāva aḍimpyāma
Secondaḍimpyaḥ aḍimpyatam aḍimpyata
Thirdaḍimpyat aḍimpyatām aḍimpyan


MiddleSingularDualPlural
Firstaḍimpye aḍimpyāvahi aḍimpyāmahi
Secondaḍimpyathāḥ aḍimpyethām aḍimpyadhvam
Thirdaḍimpyata aḍimpyetām aḍimpyanta


PassiveSingularDualPlural
Firstaḍimpye aḍimpyāvahi aḍimpyāmahi
Secondaḍimpyathāḥ aḍimpyethām aḍimpyadhvam
Thirdaḍimpyata aḍimpyetām aḍimpyanta


Optative

ActiveSingularDualPlural
Firstḍimpyeyam ḍimpyeva ḍimpyema
Secondḍimpyeḥ ḍimpyetam ḍimpyeta
Thirdḍimpyet ḍimpyetām ḍimpyeyuḥ


MiddleSingularDualPlural
Firstḍimpyeya ḍimpyevahi ḍimpyemahi
Secondḍimpyethāḥ ḍimpyeyāthām ḍimpyedhvam
Thirdḍimpyeta ḍimpyeyātām ḍimpyeran


PassiveSingularDualPlural
Firstḍimpyeya ḍimpyevahi ḍimpyemahi
Secondḍimpyethāḥ ḍimpyeyāthām ḍimpyedhvam
Thirdḍimpyeta ḍimpyeyātām ḍimpyeran


Imperative

ActiveSingularDualPlural
Firstḍimpyāni ḍimpyāva ḍimpyāma
Secondḍimpya ḍimpyatam ḍimpyata
Thirdḍimpyatu ḍimpyatām ḍimpyantu


MiddleSingularDualPlural
Firstḍimpyai ḍimpyāvahai ḍimpyāmahai
Secondḍimpyasva ḍimpyethām ḍimpyadhvam
Thirdḍimpyatām ḍimpyetām ḍimpyantām


PassiveSingularDualPlural
Firstḍimpyai ḍimpyāvahai ḍimpyāmahai
Secondḍimpyasva ḍimpyethām ḍimpyadhvam
Thirdḍimpyatām ḍimpyetām ḍimpyantām


Future

ActiveSingularDualPlural
Firstḍimpiṣyāmi ḍimpiṣyāvaḥ ḍimpiṣyāmaḥ
Secondḍimpiṣyasi ḍimpiṣyathaḥ ḍimpiṣyatha
Thirdḍimpiṣyati ḍimpiṣyataḥ ḍimpiṣyanti


MiddleSingularDualPlural
Firstḍimpiṣye ḍimpiṣyāvahe ḍimpiṣyāmahe
Secondḍimpiṣyase ḍimpiṣyethe ḍimpiṣyadhve
Thirdḍimpiṣyate ḍimpiṣyete ḍimpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍimpitāsmi ḍimpitāsvaḥ ḍimpitāsmaḥ
Secondḍimpitāsi ḍimpitāsthaḥ ḍimpitāstha
Thirdḍimpitā ḍimpitārau ḍimpitāraḥ


Perfect

ActiveSingularDualPlural
Firstḍiḍimpa ḍiḍimpiva ḍiḍimpima
Secondḍiḍimpitha ḍiḍimpathuḥ ḍiḍimpa
Thirdḍiḍimpa ḍiḍimpatuḥ ḍiḍimpuḥ


MiddleSingularDualPlural
Firstḍiḍimpe ḍiḍimpivahe ḍiḍimpimahe
Secondḍiḍimpiṣe ḍiḍimpāthe ḍiḍimpidhve
Thirdḍiḍimpe ḍiḍimpāte ḍiḍimpire


Benedictive

ActiveSingularDualPlural
Firstḍimpyāsam ḍimpyāsva ḍimpyāsma
Secondḍimpyāḥ ḍimpyāstam ḍimpyāsta
Thirdḍimpyāt ḍimpyāstām ḍimpyāsuḥ

Participles

Past Passive Participle
ḍimpita m. n. ḍimpitā f.

Past Active Participle
ḍimpitavat m. n. ḍimpitavatī f.

Present Active Participle
ḍimpyat m. n. ḍimpyantī f.

Present Middle Participle
ḍimpyamāna m. n. ḍimpyamānā f.

Present Passive Participle
ḍimpyamāna m. n. ḍimpyamānā f.

Future Active Participle
ḍimpiṣyat m. n. ḍimpiṣyantī f.

Future Middle Participle
ḍimpiṣyamāṇa m. n. ḍimpiṣyamāṇā f.

Future Passive Participle
ḍimpitavya m. n. ḍimpitavyā f.

Future Passive Participle
ḍimpya m. n. ḍimpyā f.

Future Passive Participle
ḍimpanīya m. n. ḍimpanīyā f.

Perfect Active Participle
ḍiḍimpvas m. n. ḍiḍimpuṣī f.

Perfect Middle Participle
ḍiḍimpāna m. n. ḍiḍimpānā f.

Indeclinable forms

Infinitive
ḍimpitum

Absolutive
ḍimpitvā

Absolutive
-ḍimpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria