तिङन्तावली ?डिम्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमडिम्प्यति डिम्प्यतः डिम्प्यन्ति
मध्यमडिम्प्यसि डिम्प्यथः डिम्प्यथ
उत्तमडिम्प्यामि डिम्प्यावः डिम्प्यामः


आत्मनेपदेएकद्विबहु
प्रथमडिम्प्यते डिम्प्येते डिम्प्यन्ते
मध्यमडिम्प्यसे डिम्प्येथे डिम्प्यध्वे
उत्तमडिम्प्ये डिम्प्यावहे डिम्प्यामहे


कर्मणिएकद्विबहु
प्रथमडिम्प्यते डिम्प्येते डिम्प्यन्ते
मध्यमडिम्प्यसे डिम्प्येथे डिम्प्यध्वे
उत्तमडिम्प्ये डिम्प्यावहे डिम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअडिम्प्यत् अडिम्प्यताम् अडिम्प्यन्
मध्यमअडिम्प्यः अडिम्प्यतम् अडिम्प्यत
उत्तमअडिम्प्यम् अडिम्प्याव अडिम्प्याम


आत्मनेपदेएकद्विबहु
प्रथमअडिम्प्यत अडिम्प्येताम् अडिम्प्यन्त
मध्यमअडिम्प्यथाः अडिम्प्येथाम् अडिम्प्यध्वम्
उत्तमअडिम्प्ये अडिम्प्यावहि अडिम्प्यामहि


कर्मणिएकद्विबहु
प्रथमअडिम्प्यत अडिम्प्येताम् अडिम्प्यन्त
मध्यमअडिम्प्यथाः अडिम्प्येथाम् अडिम्प्यध्वम्
उत्तमअडिम्प्ये अडिम्प्यावहि अडिम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमडिम्प्येत् डिम्प्येताम् डिम्प्येयुः
मध्यमडिम्प्येः डिम्प्येतम् डिम्प्येत
उत्तमडिम्प्येयम् डिम्प्येव डिम्प्येम


आत्मनेपदेएकद्विबहु
प्रथमडिम्प्येत डिम्प्येयाताम् डिम्प्येरन्
मध्यमडिम्प्येथाः डिम्प्येयाथाम् डिम्प्येध्वम्
उत्तमडिम्प्येय डिम्प्येवहि डिम्प्येमहि


कर्मणिएकद्विबहु
प्रथमडिम्प्येत डिम्प्येयाताम् डिम्प्येरन्
मध्यमडिम्प्येथाः डिम्प्येयाथाम् डिम्प्येध्वम्
उत्तमडिम्प्येय डिम्प्येवहि डिम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमडिम्प्यतु डिम्प्यताम् डिम्प्यन्तु
मध्यमडिम्प्य डिम्प्यतम् डिम्प्यत
उत्तमडिम्प्यानि डिम्प्याव डिम्प्याम


आत्मनेपदेएकद्विबहु
प्रथमडिम्प्यताम् डिम्प्येताम् डिम्प्यन्ताम्
मध्यमडिम्प्यस्व डिम्प्येथाम् डिम्प्यध्वम्
उत्तमडिम्प्यै डिम्प्यावहै डिम्प्यामहै


कर्मणिएकद्विबहु
प्रथमडिम्प्यताम् डिम्प्येताम् डिम्प्यन्ताम्
मध्यमडिम्प्यस्व डिम्प्येथाम् डिम्प्यध्वम्
उत्तमडिम्प्यै डिम्प्यावहै डिम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमडिम्पिष्यति डिम्पिष्यतः डिम्पिष्यन्ति
मध्यमडिम्पिष्यसि डिम्पिष्यथः डिम्पिष्यथ
उत्तमडिम्पिष्यामि डिम्पिष्यावः डिम्पिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमडिम्पिष्यते डिम्पिष्येते डिम्पिष्यन्ते
मध्यमडिम्पिष्यसे डिम्पिष्येथे डिम्पिष्यध्वे
उत्तमडिम्पिष्ये डिम्पिष्यावहे डिम्पिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडिम्पिता डिम्पितारौ डिम्पितारः
मध्यमडिम्पितासि डिम्पितास्थः डिम्पितास्थ
उत्तमडिम्पितास्मि डिम्पितास्वः डिम्पितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमडिडिम्प डिडिम्पतुः डिडिम्पुः
मध्यमडिडिम्पिथ डिडिम्पथुः डिडिम्प
उत्तमडिडिम्प डिडिम्पिव डिडिम्पिम


आत्मनेपदेएकद्विबहु
प्रथमडिडिम्पे डिडिम्पाते डिडिम्पिरे
मध्यमडिडिम्पिषे डिडिम्पाथे डिडिम्पिध्वे
उत्तमडिडिम्पे डिडिम्पिवहे डिडिम्पिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमडिम्प्यात् डिम्प्यास्ताम् डिम्प्यासुः
मध्यमडिम्प्याः डिम्प्यास्तम् डिम्प्यास्त
उत्तमडिम्प्यासम् डिम्प्यास्व डिम्प्यास्म

कृदन्त

क्त
डिम्पित m. n. डिम्पिता f.

क्तवतु
डिम्पितवत् m. n. डिम्पितवती f.

शतृ
डिम्प्यत् m. n. डिम्प्यन्ती f.

शानच्
डिम्प्यमान m. n. डिम्प्यमाना f.

शानच् कर्मणि
डिम्प्यमान m. n. डिम्प्यमाना f.

लुडादेश पर
डिम्पिष्यत् m. n. डिम्पिष्यन्ती f.

लुडादेश आत्म
डिम्पिष्यमाण m. n. डिम्पिष्यमाणा f.

तव्य
डिम्पितव्य m. n. डिम्पितव्या f.

यत्
डिम्प्य m. n. डिम्प्या f.

अनीयर्
डिम्पनीय m. n. डिम्पनीया f.

लिडादेश पर
डिडिम्प्वस् m. n. डिडिम्पुषी f.

लिडादेश आत्म
डिडिम्पान m. n. डिडिम्पाना f.

अव्यय

तुमुन्
डिम्पितुम्

क्त्वा
डिम्पित्वा

ल्यप्
॰डिम्प्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria