Conjugation tables of
nabh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
nabhnāmi
nabhnīvaḥ
nabhnīmaḥ
Second
nabhnāsi
nabhnīthaḥ
nabhnītha
Third
nabhnāti
nabhnītaḥ
nabhnanti
Passive
Singular
Dual
Plural
First
nabhye
nabhyāvahe
nabhyāmahe
Second
nabhyase
nabhyethe
nabhyadhve
Third
nabhyate
nabhyete
nabhyante
Imperfect
Active
Singular
Dual
Plural
First
anabhnām
anabhnīva
anabhnīma
Second
anabhnāḥ
anabhnītam
anabhnīta
Third
anabhnāt
anabhnītām
anabhnan
Passive
Singular
Dual
Plural
First
anabhye
anabhyāvahi
anabhyāmahi
Second
anabhyathāḥ
anabhyethām
anabhyadhvam
Third
anabhyata
anabhyetām
anabhyanta
Optative
Active
Singular
Dual
Plural
First
nabhnīyām
nabhnīyāva
nabhnīyāma
Second
nabhnīyāḥ
nabhnīyātam
nabhnīyāta
Third
nabhnīyāt
nabhnīyātām
nabhnīyuḥ
Passive
Singular
Dual
Plural
First
nabhyeya
nabhyevahi
nabhyemahi
Second
nabhyethāḥ
nabhyeyāthām
nabhyedhvam
Third
nabhyeta
nabhyeyātām
nabhyeran
Imperative
Active
Singular
Dual
Plural
First
nabhnāni
nabhnāva
nabhnāma
Second
nabhāna
nabhnītam
nabhnīta
Third
nabhnātu
nabhnītām
nabhnantu
Passive
Singular
Dual
Plural
First
nabhyai
nabhyāvahai
nabhyāmahai
Second
nabhyasva
nabhyethām
nabhyadhvam
Third
nabhyatām
nabhyetām
nabhyantām
Future
Active
Singular
Dual
Plural
First
nabhiṣyāmi
nabhiṣyāvaḥ
nabhiṣyāmaḥ
Second
nabhiṣyasi
nabhiṣyathaḥ
nabhiṣyatha
Third
nabhiṣyati
nabhiṣyataḥ
nabhiṣyanti
Middle
Singular
Dual
Plural
First
nabhiṣye
nabhiṣyāvahe
nabhiṣyāmahe
Second
nabhiṣyase
nabhiṣyethe
nabhiṣyadhve
Third
nabhiṣyate
nabhiṣyete
nabhiṣyante
Future2
Active
Singular
Dual
Plural
First
nabhitāsmi
nabhitāsvaḥ
nabhitāsmaḥ
Second
nabhitāsi
nabhitāsthaḥ
nabhitāstha
Third
nabhitā
nabhitārau
nabhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
nanābha
nanabha
nebhiva
nebhima
Second
nebhitha
nanabdha
nebhathuḥ
nebha
Third
nanābha
nebhatuḥ
nebhuḥ
Middle
Singular
Dual
Plural
First
nebhe
nebhivahe
nebhimahe
Second
nebhiṣe
nebhāthe
nebhidhve
Third
nebhe
nebhāte
nebhire
Benedictive
Active
Singular
Dual
Plural
First
nabhyāsam
nabhyāsva
nabhyāsma
Second
nabhyāḥ
nabhyāstam
nabhyāsta
Third
nabhyāt
nabhyāstām
nabhyāsuḥ
Participles
Past Passive Participle
nabdha
m.
n.
nabdhā
f.
Past Active Participle
nabdhavat
m.
n.
nabdhavatī
f.
Present Active Participle
nabhnat
m.
n.
nabhnatī
f.
Present Passive Participle
nabhyamāna
m.
n.
nabhyamānā
f.
Future Active Participle
nabhiṣyat
m.
n.
nabhiṣyantī
f.
Future Middle Participle
nabhiṣyamāṇa
m.
n.
nabhiṣyamāṇā
f.
Future Passive Participle
nabhitavya
m.
n.
nabhitavyā
f.
Future Passive Participle
nabhya
m.
n.
nabhyā
f.
Future Passive Participle
nabhanīya
m.
n.
nabhanīyā
f.
Perfect Active Participle
nebhivas
m.
n.
nebhuṣī
f.
Perfect Middle Participle
nebhāna
m.
n.
nebhānā
f.
Indeclinable forms
Infinitive
nabhitum
Absolutive
nabdhvā
Absolutive
-nabhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025