Conjugation tables of ?śraṅk
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śraṅkāmi
śraṅkāvaḥ
śraṅkāmaḥ
Second
śraṅkasi
śraṅkathaḥ
śraṅkatha
Third
śraṅkati
śraṅkataḥ
śraṅkanti
Middle
Singular
Dual
Plural
First
śraṅke
śraṅkāvahe
śraṅkāmahe
Second
śraṅkase
śraṅkethe
śraṅkadhve
Third
śraṅkate
śraṅkete
śraṅkante
Passive
Singular
Dual
Plural
First
śraṅkye
śraṅkyāvahe
śraṅkyāmahe
Second
śraṅkyase
śraṅkyethe
śraṅkyadhve
Third
śraṅkyate
śraṅkyete
śraṅkyante
Imperfect
Active
Singular
Dual
Plural
First
aśraṅkam
aśraṅkāva
aśraṅkāma
Second
aśraṅkaḥ
aśraṅkatam
aśraṅkata
Third
aśraṅkat
aśraṅkatām
aśraṅkan
Middle
Singular
Dual
Plural
First
aśraṅke
aśraṅkāvahi
aśraṅkāmahi
Second
aśraṅkathāḥ
aśraṅkethām
aśraṅkadhvam
Third
aśraṅkata
aśraṅketām
aśraṅkanta
Passive
Singular
Dual
Plural
First
aśraṅkye
aśraṅkyāvahi
aśraṅkyāmahi
Second
aśraṅkyathāḥ
aśraṅkyethām
aśraṅkyadhvam
Third
aśraṅkyata
aśraṅkyetām
aśraṅkyanta
Optative
Active
Singular
Dual
Plural
First
śraṅkeyam
śraṅkeva
śraṅkema
Second
śraṅkeḥ
śraṅketam
śraṅketa
Third
śraṅket
śraṅketām
śraṅkeyuḥ
Middle
Singular
Dual
Plural
First
śraṅkeya
śraṅkevahi
śraṅkemahi
Second
śraṅkethāḥ
śraṅkeyāthām
śraṅkedhvam
Third
śraṅketa
śraṅkeyātām
śraṅkeran
Passive
Singular
Dual
Plural
First
śraṅkyeya
śraṅkyevahi
śraṅkyemahi
Second
śraṅkyethāḥ
śraṅkyeyāthām
śraṅkyedhvam
Third
śraṅkyeta
śraṅkyeyātām
śraṅkyeran
Imperative
Active
Singular
Dual
Plural
First
śraṅkāṇi
śraṅkāva
śraṅkāma
Second
śraṅka
śraṅkatam
śraṅkata
Third
śraṅkatu
śraṅkatām
śraṅkantu
Middle
Singular
Dual
Plural
First
śraṅkai
śraṅkāvahai
śraṅkāmahai
Second
śraṅkasva
śraṅkethām
śraṅkadhvam
Third
śraṅkatām
śraṅketām
śraṅkantām
Passive
Singular
Dual
Plural
First
śraṅkyai
śraṅkyāvahai
śraṅkyāmahai
Second
śraṅkyasva
śraṅkyethām
śraṅkyadhvam
Third
śraṅkyatām
śraṅkyetām
śraṅkyantām
Future
Active
Singular
Dual
Plural
First
śraṅkiṣyāmi
śraṅkiṣyāvaḥ
śraṅkiṣyāmaḥ
Second
śraṅkiṣyasi
śraṅkiṣyathaḥ
śraṅkiṣyatha
Third
śraṅkiṣyati
śraṅkiṣyataḥ
śraṅkiṣyanti
Middle
Singular
Dual
Plural
First
śraṅkiṣye
śraṅkiṣyāvahe
śraṅkiṣyāmahe
Second
śraṅkiṣyase
śraṅkiṣyethe
śraṅkiṣyadhve
Third
śraṅkiṣyate
śraṅkiṣyete
śraṅkiṣyante
Future2
Active
Singular
Dual
Plural
First
śraṅkitāsmi
śraṅkitāsvaḥ
śraṅkitāsmaḥ
Second
śraṅkitāsi
śraṅkitāsthaḥ
śraṅkitāstha
Third
śraṅkitā
śraṅkitārau
śraṅkitāraḥ
Perfect
Active
Singular
Dual
Plural
First
śaśraṅka
śaśraṅkiva
śaśraṅkima
Second
śaśraṅkitha
śaśraṅkathuḥ
śaśraṅka
Third
śaśraṅka
śaśraṅkatuḥ
śaśraṅkuḥ
Middle
Singular
Dual
Plural
First
śaśraṅke
śaśraṅkivahe
śaśraṅkimahe
Second
śaśraṅkiṣe
śaśraṅkāthe
śaśraṅkidhve
Third
śaśraṅke
śaśraṅkāte
śaśraṅkire
Benedictive
Active
Singular
Dual
Plural
First
śraṅkyāsam
śraṅkyāsva
śraṅkyāsma
Second
śraṅkyāḥ
śraṅkyāstam
śraṅkyāsta
Third
śraṅkyāt
śraṅkyāstām
śraṅkyāsuḥ
Participles
Past Passive Participle
śraṅkita
m.
n.
śraṅkitā
f.
Past Active Participle
śraṅkitavat
m.
n.
śraṅkitavatī
f.
Present Active Participle
śraṅkat
m.
n.
śraṅkantī
f.
Present Middle Participle
śraṅkamāṇa
m.
n.
śraṅkamāṇā
f.
Present Passive Participle
śraṅkyamāṇa
m.
n.
śraṅkyamāṇā
f.
Future Active Participle
śraṅkiṣyat
m.
n.
śraṅkiṣyantī
f.
Future Middle Participle
śraṅkiṣyamāṇa
m.
n.
śraṅkiṣyamāṇā
f.
Future Passive Participle
śraṅkitavya
m.
n.
śraṅkitavyā
f.
Future Passive Participle
śraṅkya
m.
n.
śraṅkyā
f.
Future Passive Participle
śraṅkaṇīya
m.
n.
śraṅkaṇīyā
f.
Perfect Active Participle
śaśraṅkvas
m.
n.
śaśraṅkuṣī
f.
Perfect Middle Participle
śaśraṅkāṇa
m.
n.
śaśraṅkāṇā
f.
Indeclinable forms
Infinitive
śraṅkitum
Absolutive
śraṅkitvā
Absolutive
-śraṅkya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024