Conjugation tables of ?uh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
ohāmi
ohāvaḥ
ohāmaḥ
Second
ohasi
ohathaḥ
ohatha
Third
ohati
ohataḥ
ohanti
Middle
Singular
Dual
Plural
First
ohe
ohāvahe
ohāmahe
Second
ohase
ohethe
ohadhve
Third
ohate
ohete
ohante
Passive
Singular
Dual
Plural
First
uhye
uhyāvahe
uhyāmahe
Second
uhyase
uhyethe
uhyadhve
Third
uhyate
uhyete
uhyante
Imperfect
Active
Singular
Dual
Plural
First
auham
auhāva
auhāma
Second
auhaḥ
auhatam
auhata
Third
auhat
auhatām
auhan
Middle
Singular
Dual
Plural
First
auhe
auhāvahi
auhāmahi
Second
auhathāḥ
auhethām
auhadhvam
Third
auhata
auhetām
auhanta
Passive
Singular
Dual
Plural
First
auhye
auhyāvahi
auhyāmahi
Second
auhyathāḥ
auhyethām
auhyadhvam
Third
auhyata
auhyetām
auhyanta
Optative
Active
Singular
Dual
Plural
First
oheyam
oheva
ohema
Second
oheḥ
ohetam
oheta
Third
ohet
ohetām
oheyuḥ
Middle
Singular
Dual
Plural
First
oheya
ohevahi
ohemahi
Second
ohethāḥ
oheyāthām
ohedhvam
Third
oheta
oheyātām
oheran
Passive
Singular
Dual
Plural
First
uhyeya
uhyevahi
uhyemahi
Second
uhyethāḥ
uhyeyāthām
uhyedhvam
Third
uhyeta
uhyeyātām
uhyeran
Imperative
Active
Singular
Dual
Plural
First
ohāni
ohāva
ohāma
Second
oha
ohatam
ohata
Third
ohatu
ohatām
ohantu
Middle
Singular
Dual
Plural
First
ohai
ohāvahai
ohāmahai
Second
ohasva
ohethām
ohadhvam
Third
ohatām
ohetām
ohantām
Passive
Singular
Dual
Plural
First
uhyai
uhyāvahai
uhyāmahai
Second
uhyasva
uhyethām
uhyadhvam
Third
uhyatām
uhyetām
uhyantām
Future
Active
Singular
Dual
Plural
First
ohiṣyāmi
ohiṣyāvaḥ
ohiṣyāmaḥ
Second
ohiṣyasi
ohiṣyathaḥ
ohiṣyatha
Third
ohiṣyati
ohiṣyataḥ
ohiṣyanti
Middle
Singular
Dual
Plural
First
ohiṣye
ohiṣyāvahe
ohiṣyāmahe
Second
ohiṣyase
ohiṣyethe
ohiṣyadhve
Third
ohiṣyate
ohiṣyete
ohiṣyante
Future2
Active
Singular
Dual
Plural
First
ohitāsmi
ohitāsvaḥ
ohitāsmaḥ
Second
ohitāsi
ohitāsthaḥ
ohitāstha
Third
ohitā
ohitārau
ohitāraḥ
Perfect
Active
Singular
Dual
Plural
First
uvoha
ūhiva
ūhima
Second
uvohitha
ūhathuḥ
ūha
Third
uvoha
ūhatuḥ
ūhuḥ
Middle
Singular
Dual
Plural
First
ūhe
ūhivahe
ūhimahe
Second
ūhiṣe
ūhāthe
ūhidhve
Third
ūhe
ūhāte
ūhire
Benedictive
Active
Singular
Dual
Plural
First
uhyāsam
uhyāsva
uhyāsma
Second
uhyāḥ
uhyāstam
uhyāsta
Third
uhyāt
uhyāstām
uhyāsuḥ
Participles
Past Passive Participle
ūḍha
m.
n.
ūḍhā
f.
Past Active Participle
ūḍhavat
m.
n.
ūḍhavatī
f.
Present Active Participle
ohat
m.
n.
ohantī
f.
Present Middle Participle
ohamāna
m.
n.
ohamānā
f.
Present Passive Participle
uhyamāna
m.
n.
uhyamānā
f.
Future Active Participle
ohiṣyat
m.
n.
ohiṣyantī
f.
Future Middle Participle
ohiṣyamāṇa
m.
n.
ohiṣyamāṇā
f.
Future Passive Participle
ohitavya
m.
n.
ohitavyā
f.
Future Passive Participle
ohya
m.
n.
ohyā
f.
Future Passive Participle
ohanīya
m.
n.
ohanīyā
f.
Perfect Active Participle
ūhivas
m.
n.
ūhuṣī
f.
Perfect Middle Participle
ūhāna
m.
n.
ūhānā
f.
Indeclinable forms
Infinitive
ohitum
Absolutive
ūḍhvā
Absolutive
-uhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025