Conjugation tables of
pūy
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pūyāmi
pūyāvaḥ
pūyāmaḥ
Second
pūyasi
pūyathaḥ
pūyatha
Third
pūyati
pūyataḥ
pūyanti
Middle
Singular
Dual
Plural
First
pūye
pūyāvahe
pūyāmahe
Second
pūyase
pūyethe
pūyadhve
Third
pūyate
pūyete
pūyante
Passive
Singular
Dual
Plural
First
pūyye
pūyyāvahe
pūyyāmahe
Second
pūyyase
pūyyethe
pūyyadhve
Third
pūyyate
pūyyete
pūyyante
Imperfect
Active
Singular
Dual
Plural
First
apūyam
apūyāva
apūyāma
Second
apūyaḥ
apūyatam
apūyata
Third
apūyat
apūyatām
apūyan
Middle
Singular
Dual
Plural
First
apūye
apūyāvahi
apūyāmahi
Second
apūyathāḥ
apūyethām
apūyadhvam
Third
apūyata
apūyetām
apūyanta
Passive
Singular
Dual
Plural
First
apūyye
apūyyāvahi
apūyyāmahi
Second
apūyyathāḥ
apūyyethām
apūyyadhvam
Third
apūyyata
apūyyetām
apūyyanta
Optative
Active
Singular
Dual
Plural
First
pūyeyam
pūyeva
pūyema
Second
pūyeḥ
pūyetam
pūyeta
Third
pūyet
pūyetām
pūyeyuḥ
Middle
Singular
Dual
Plural
First
pūyeya
pūyevahi
pūyemahi
Second
pūyethāḥ
pūyeyāthām
pūyedhvam
Third
pūyeta
pūyeyātām
pūyeran
Passive
Singular
Dual
Plural
First
pūyyeya
pūyyevahi
pūyyemahi
Second
pūyyethāḥ
pūyyeyāthām
pūyyedhvam
Third
pūyyeta
pūyyeyātām
pūyyeran
Imperative
Active
Singular
Dual
Plural
First
pūyāni
pūyāva
pūyāma
Second
pūya
pūyatam
pūyata
Third
pūyatu
pūyatām
pūyantu
Middle
Singular
Dual
Plural
First
pūyai
pūyāvahai
pūyāmahai
Second
pūyasva
pūyethām
pūyadhvam
Third
pūyatām
pūyetām
pūyantām
Passive
Singular
Dual
Plural
First
pūyyai
pūyyāvahai
pūyyāmahai
Second
pūyyasva
pūyyethām
pūyyadhvam
Third
pūyyatām
pūyyetām
pūyyantām
Future
Active
Singular
Dual
Plural
First
pūyiṣyāmi
pūyiṣyāvaḥ
pūyiṣyāmaḥ
Second
pūyiṣyasi
pūyiṣyathaḥ
pūyiṣyatha
Third
pūyiṣyati
pūyiṣyataḥ
pūyiṣyanti
Middle
Singular
Dual
Plural
First
pūyiṣye
pūyiṣyāvahe
pūyiṣyāmahe
Second
pūyiṣyase
pūyiṣyethe
pūyiṣyadhve
Third
pūyiṣyate
pūyiṣyete
pūyiṣyante
Future2
Active
Singular
Dual
Plural
First
pūyitāsmi
pūyitāsvaḥ
pūyitāsmaḥ
Second
pūyitāsi
pūyitāsthaḥ
pūyitāstha
Third
pūyitā
pūyitārau
pūyitāraḥ
Perfect
Active
Singular
Dual
Plural
First
pupūya
pupūyiva
pupūyima
Second
pupūyitha
pupūyathuḥ
pupūya
Third
pupūya
pupūyatuḥ
pupūyuḥ
Middle
Singular
Dual
Plural
First
pupūye
pupūyivahe
pupūyimahe
Second
pupūyiṣe
pupūyāthe
pupūyidhve
Third
pupūye
pupūyāte
pupūyire
Benedictive
Active
Singular
Dual
Plural
First
pūyyāsam
pūyyāsva
pūyyāsma
Second
pūyyāḥ
pūyyāstam
pūyyāsta
Third
pūyyāt
pūyyāstām
pūyyāsuḥ
Participles
Past Passive Participle
pūta
m.
n.
pūtā
f.
Past Active Participle
pūtavat
m.
n.
pūtavatī
f.
Present Active Participle
pūyat
m.
n.
pūyantī
f.
Present Middle Participle
pūyamāna
m.
n.
pūyamānā
f.
Present Passive Participle
pūyyamāna
m.
n.
pūyyamānā
f.
Future Active Participle
pūyiṣyat
m.
n.
pūyiṣyantī
f.
Future Middle Participle
pūyiṣyamāṇa
m.
n.
pūyiṣyamāṇā
f.
Future Passive Participle
pūyitavya
m.
n.
pūyitavyā
f.
Future Passive Participle
pūyya
m.
n.
pūyyā
f.
Future Passive Participle
pūyanīya
m.
n.
pūyanīyā
f.
Perfect Active Participle
pupūyvas
m.
n.
pupūyuṣī
f.
Perfect Middle Participle
pupūyāna
m.
n.
pupūyānā
f.
Indeclinable forms
Infinitive
pūyitum
Absolutive
pūtvā
Absolutive
-pūya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025