Declension table of ?pūtavat

Deva

NeuterSingularDualPlural
Nominativepūtavat pūtavantī pūtavatī pūtavanti
Vocativepūtavat pūtavantī pūtavatī pūtavanti
Accusativepūtavat pūtavantī pūtavatī pūtavanti
Instrumentalpūtavatā pūtavadbhyām pūtavadbhiḥ
Dativepūtavate pūtavadbhyām pūtavadbhyaḥ
Ablativepūtavataḥ pūtavadbhyām pūtavadbhyaḥ
Genitivepūtavataḥ pūtavatoḥ pūtavatām
Locativepūtavati pūtavatoḥ pūtavatsu

Adverb -pūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria