Declension table of ?pūyitavya

Deva

NeuterSingularDualPlural
Nominativepūyitavyam pūyitavye pūyitavyāni
Vocativepūyitavya pūyitavye pūyitavyāni
Accusativepūyitavyam pūyitavye pūyitavyāni
Instrumentalpūyitavyena pūyitavyābhyām pūyitavyaiḥ
Dativepūyitavyāya pūyitavyābhyām pūyitavyebhyaḥ
Ablativepūyitavyāt pūyitavyābhyām pūyitavyebhyaḥ
Genitivepūyitavyasya pūyitavyayoḥ pūyitavyānām
Locativepūyitavye pūyitavyayoḥ pūyitavyeṣu

Compound pūyitavya -

Adverb -pūyitavyam -pūyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria