Declension table of ?pūyanīya

Deva

MasculineSingularDualPlural
Nominativepūyanīyaḥ pūyanīyau pūyanīyāḥ
Vocativepūyanīya pūyanīyau pūyanīyāḥ
Accusativepūyanīyam pūyanīyau pūyanīyān
Instrumentalpūyanīyena pūyanīyābhyām pūyanīyaiḥ pūyanīyebhiḥ
Dativepūyanīyāya pūyanīyābhyām pūyanīyebhyaḥ
Ablativepūyanīyāt pūyanīyābhyām pūyanīyebhyaḥ
Genitivepūyanīyasya pūyanīyayoḥ pūyanīyānām
Locativepūyanīye pūyanīyayoḥ pūyanīyeṣu

Compound pūyanīya -

Adverb -pūyanīyam -pūyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria