Declension table of ?pūyiṣyat

Deva

NeuterSingularDualPlural
Nominativepūyiṣyat pūyiṣyantī pūyiṣyatī pūyiṣyanti
Vocativepūyiṣyat pūyiṣyantī pūyiṣyatī pūyiṣyanti
Accusativepūyiṣyat pūyiṣyantī pūyiṣyatī pūyiṣyanti
Instrumentalpūyiṣyatā pūyiṣyadbhyām pūyiṣyadbhiḥ
Dativepūyiṣyate pūyiṣyadbhyām pūyiṣyadbhyaḥ
Ablativepūyiṣyataḥ pūyiṣyadbhyām pūyiṣyadbhyaḥ
Genitivepūyiṣyataḥ pūyiṣyatoḥ pūyiṣyatām
Locativepūyiṣyati pūyiṣyatoḥ pūyiṣyatsu

Adverb -pūyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria