तिङन्तावली पूय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपूयति पूयतः पूयन्ति
मध्यमपूयसि पूयथः पूयथ
उत्तमपूयामि पूयावः पूयामः


आत्मनेपदेएकद्विबहु
प्रथमपूयते पूयेते पूयन्ते
मध्यमपूयसे पूयेथे पूयध्वे
उत्तमपूये पूयावहे पूयामहे


कर्मणिएकद्विबहु
प्रथमपूय्यते पूय्येते पूय्यन्ते
मध्यमपूय्यसे पूय्येथे पूय्यध्वे
उत्तमपूय्ये पूय्यावहे पूय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपूयत् अपूयताम् अपूयन्
मध्यमअपूयः अपूयतम् अपूयत
उत्तमअपूयम् अपूयाव अपूयाम


आत्मनेपदेएकद्विबहु
प्रथमअपूयत अपूयेताम् अपूयन्त
मध्यमअपूयथाः अपूयेथाम् अपूयध्वम्
उत्तमअपूये अपूयावहि अपूयामहि


कर्मणिएकद्विबहु
प्रथमअपूय्यत अपूय्येताम् अपूय्यन्त
मध्यमअपूय्यथाः अपूय्येथाम् अपूय्यध्वम्
उत्तमअपूय्ये अपूय्यावहि अपूय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपूयेत् पूयेताम् पूयेयुः
मध्यमपूयेः पूयेतम् पूयेत
उत्तमपूयेयम् पूयेव पूयेम


आत्मनेपदेएकद्विबहु
प्रथमपूयेत पूयेयाताम् पूयेरन्
मध्यमपूयेथाः पूयेयाथाम् पूयेध्वम्
उत्तमपूयेय पूयेवहि पूयेमहि


कर्मणिएकद्विबहु
प्रथमपूय्येत पूय्येयाताम् पूय्येरन्
मध्यमपूय्येथाः पूय्येयाथाम् पूय्येध्वम्
उत्तमपूय्येय पूय्येवहि पूय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपूयतु पूयताम् पूयन्तु
मध्यमपूय पूयतम् पूयत
उत्तमपूयानि पूयाव पूयाम


आत्मनेपदेएकद्विबहु
प्रथमपूयताम् पूयेताम् पूयन्ताम्
मध्यमपूयस्व पूयेथाम् पूयध्वम्
उत्तमपूयै पूयावहै पूयामहै


कर्मणिएकद्विबहु
प्रथमपूय्यताम् पूय्येताम् पूय्यन्ताम्
मध्यमपूय्यस्व पूय्येथाम् पूय्यध्वम्
उत्तमपूय्यै पूय्यावहै पूय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपूयिष्यति पूयिष्यतः पूयिष्यन्ति
मध्यमपूयिष्यसि पूयिष्यथः पूयिष्यथ
उत्तमपूयिष्यामि पूयिष्यावः पूयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपूयिष्यते पूयिष्येते पूयिष्यन्ते
मध्यमपूयिष्यसे पूयिष्येथे पूयिष्यध्वे
उत्तमपूयिष्ये पूयिष्यावहे पूयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपूयिता पूयितारौ पूयितारः
मध्यमपूयितासि पूयितास्थः पूयितास्थ
उत्तमपूयितास्मि पूयितास्वः पूयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुपूय पुपूयतुः पुपूयुः
मध्यमपुपूयिथ पुपूयथुः पुपूय
उत्तमपुपूय पुपूयिव पुपूयिम


आत्मनेपदेएकद्विबहु
प्रथमपुपूये पुपूयाते पुपूयिरे
मध्यमपुपूयिषे पुपूयाथे पुपूयिध्वे
उत्तमपुपूये पुपूयिवहे पुपूयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपूय्यात् पूय्यास्ताम् पूय्यासुः
मध्यमपूय्याः पूय्यास्तम् पूय्यास्त
उत्तमपूय्यासम् पूय्यास्व पूय्यास्म

कृदन्त

क्त
पूत m. n. पूता f.

क्तवतु
पूतवत् m. n. पूतवती f.

शतृ
पूयत् m. n. पूयन्ती f.

शानच्
पूयमान m. n. पूयमाना f.

शानच् कर्मणि
पूय्यमान m. n. पूय्यमाना f.

लुडादेश पर
पूयिष्यत् m. n. पूयिष्यन्ती f.

लुडादेश आत्म
पूयिष्यमाण m. n. पूयिष्यमाणा f.

तव्य
पूयितव्य m. n. पूयितव्या f.

यत्
पूय्य m. n. पूय्या f.

अनीयर्
पूयनीय m. n. पूयनीया f.

लिडादेश पर
पुपूय्वस् m. n. पुपूयुषी f.

लिडादेश आत्म
पुपूयान m. n. पुपूयाना f.

अव्यय

तुमुन्
पूयितुम्

क्त्वा
पूत्वा

ल्यप्
॰पूय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria