Declension table of ?pūyyamāna

Deva

NeuterSingularDualPlural
Nominativepūyyamānam pūyyamāne pūyyamānāni
Vocativepūyyamāna pūyyamāne pūyyamānāni
Accusativepūyyamānam pūyyamāne pūyyamānāni
Instrumentalpūyyamānena pūyyamānābhyām pūyyamānaiḥ
Dativepūyyamānāya pūyyamānābhyām pūyyamānebhyaḥ
Ablativepūyyamānāt pūyyamānābhyām pūyyamānebhyaḥ
Genitivepūyyamānasya pūyyamānayoḥ pūyyamānānām
Locativepūyyamāne pūyyamānayoḥ pūyyamāneṣu

Compound pūyyamāna -

Adverb -pūyyamānam -pūyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria