Declension table of ?pūyiṣyantī

Deva

FeminineSingularDualPlural
Nominativepūyiṣyantī pūyiṣyantyau pūyiṣyantyaḥ
Vocativepūyiṣyanti pūyiṣyantyau pūyiṣyantyaḥ
Accusativepūyiṣyantīm pūyiṣyantyau pūyiṣyantīḥ
Instrumentalpūyiṣyantyā pūyiṣyantībhyām pūyiṣyantībhiḥ
Dativepūyiṣyantyai pūyiṣyantībhyām pūyiṣyantībhyaḥ
Ablativepūyiṣyantyāḥ pūyiṣyantībhyām pūyiṣyantībhyaḥ
Genitivepūyiṣyantyāḥ pūyiṣyantyoḥ pūyiṣyantīnām
Locativepūyiṣyantyām pūyiṣyantyoḥ pūyiṣyantīṣu

Compound pūyiṣyanti - pūyiṣyantī -

Adverb -pūyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria