Declension table of ?pūyyamāna

Deva

MasculineSingularDualPlural
Nominativepūyyamānaḥ pūyyamānau pūyyamānāḥ
Vocativepūyyamāna pūyyamānau pūyyamānāḥ
Accusativepūyyamānam pūyyamānau pūyyamānān
Instrumentalpūyyamānena pūyyamānābhyām pūyyamānaiḥ pūyyamānebhiḥ
Dativepūyyamānāya pūyyamānābhyām pūyyamānebhyaḥ
Ablativepūyyamānāt pūyyamānābhyām pūyyamānebhyaḥ
Genitivepūyyamānasya pūyyamānayoḥ pūyyamānānām
Locativepūyyamāne pūyyamānayoḥ pūyyamāneṣu

Compound pūyyamāna -

Adverb -pūyyamānam -pūyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria