Declension table of ?pūtavat

Deva

MasculineSingularDualPlural
Nominativepūtavān pūtavantau pūtavantaḥ
Vocativepūtavan pūtavantau pūtavantaḥ
Accusativepūtavantam pūtavantau pūtavataḥ
Instrumentalpūtavatā pūtavadbhyām pūtavadbhiḥ
Dativepūtavate pūtavadbhyām pūtavadbhyaḥ
Ablativepūtavataḥ pūtavadbhyām pūtavadbhyaḥ
Genitivepūtavataḥ pūtavatoḥ pūtavatām
Locativepūtavati pūtavatoḥ pūtavatsu

Compound pūtavat -

Adverb -pūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria