Declension table of ?pūyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūyiṣyamāṇā pūyiṣyamāṇe pūyiṣyamāṇāḥ
Vocativepūyiṣyamāṇe pūyiṣyamāṇe pūyiṣyamāṇāḥ
Accusativepūyiṣyamāṇām pūyiṣyamāṇe pūyiṣyamāṇāḥ
Instrumentalpūyiṣyamāṇayā pūyiṣyamāṇābhyām pūyiṣyamāṇābhiḥ
Dativepūyiṣyamāṇāyai pūyiṣyamāṇābhyām pūyiṣyamāṇābhyaḥ
Ablativepūyiṣyamāṇāyāḥ pūyiṣyamāṇābhyām pūyiṣyamāṇābhyaḥ
Genitivepūyiṣyamāṇāyāḥ pūyiṣyamāṇayoḥ pūyiṣyamāṇānām
Locativepūyiṣyamāṇāyām pūyiṣyamāṇayoḥ pūyiṣyamāṇāsu

Adverb -pūyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria