Conjugation tables of
kad
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kadāmi
kadāvaḥ
kadāmaḥ
Second
kadasi
kadathaḥ
kadatha
Third
kadati
kadataḥ
kadanti
Middle
Singular
Dual
Plural
First
kade
kadāvahe
kadāmahe
Second
kadase
kadethe
kadadhve
Third
kadate
kadete
kadante
Passive
Singular
Dual
Plural
First
kadye
kadyāvahe
kadyāmahe
Second
kadyase
kadyethe
kadyadhve
Third
kadyate
kadyete
kadyante
Imperfect
Active
Singular
Dual
Plural
First
akadam
akadāva
akadāma
Second
akadaḥ
akadatam
akadata
Third
akadat
akadatām
akadan
Middle
Singular
Dual
Plural
First
akade
akadāvahi
akadāmahi
Second
akadathāḥ
akadethām
akadadhvam
Third
akadata
akadetām
akadanta
Passive
Singular
Dual
Plural
First
akadye
akadyāvahi
akadyāmahi
Second
akadyathāḥ
akadyethām
akadyadhvam
Third
akadyata
akadyetām
akadyanta
Optative
Active
Singular
Dual
Plural
First
kadeyam
kadeva
kadema
Second
kadeḥ
kadetam
kadeta
Third
kadet
kadetām
kadeyuḥ
Middle
Singular
Dual
Plural
First
kadeya
kadevahi
kademahi
Second
kadethāḥ
kadeyāthām
kadedhvam
Third
kadeta
kadeyātām
kaderan
Passive
Singular
Dual
Plural
First
kadyeya
kadyevahi
kadyemahi
Second
kadyethāḥ
kadyeyāthām
kadyedhvam
Third
kadyeta
kadyeyātām
kadyeran
Imperative
Active
Singular
Dual
Plural
First
kadāni
kadāva
kadāma
Second
kada
kadatam
kadata
Third
kadatu
kadatām
kadantu
Middle
Singular
Dual
Plural
First
kadai
kadāvahai
kadāmahai
Second
kadasva
kadethām
kadadhvam
Third
kadatām
kadetām
kadantām
Passive
Singular
Dual
Plural
First
kadyai
kadyāvahai
kadyāmahai
Second
kadyasva
kadyethām
kadyadhvam
Third
kadyatām
kadyetām
kadyantām
Future
Active
Singular
Dual
Plural
First
kadiṣyāmi
kadiṣyāvaḥ
kadiṣyāmaḥ
Second
kadiṣyasi
kadiṣyathaḥ
kadiṣyatha
Third
kadiṣyati
kadiṣyataḥ
kadiṣyanti
Middle
Singular
Dual
Plural
First
kadiṣye
kadiṣyāvahe
kadiṣyāmahe
Second
kadiṣyase
kadiṣyethe
kadiṣyadhve
Third
kadiṣyate
kadiṣyete
kadiṣyante
Future2
Active
Singular
Dual
Plural
First
kaditāsmi
kaditāsvaḥ
kaditāsmaḥ
Second
kaditāsi
kaditāsthaḥ
kaditāstha
Third
kaditā
kaditārau
kaditāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakāda
cakada
cakadiva
cakadima
Second
cakaditha
cakadathuḥ
cakada
Third
cakāda
cakadatuḥ
cakaduḥ
Middle
Singular
Dual
Plural
First
cakade
cakadivahe
cakadimahe
Second
cakadiṣe
cakadāthe
cakadidhve
Third
cakade
cakadāte
cakadire
Benedictive
Active
Singular
Dual
Plural
First
kadyāsam
kadyāsva
kadyāsma
Second
kadyāḥ
kadyāstam
kadyāsta
Third
kadyāt
kadyāstām
kadyāsuḥ
Participles
Past Passive Participle
katta
m.
n.
kattā
f.
Past Active Participle
kattavat
m.
n.
kattavatī
f.
Present Active Participle
kadat
m.
n.
kadantī
f.
Present Middle Participle
kadamāna
m.
n.
kadamānā
f.
Present Passive Participle
kadyamāna
m.
n.
kadyamānā
f.
Future Active Participle
kadiṣyat
m.
n.
kadiṣyantī
f.
Future Middle Participle
kadiṣyamāṇa
m.
n.
kadiṣyamāṇā
f.
Future Passive Participle
kaditavya
m.
n.
kaditavyā
f.
Future Passive Participle
kādya
m.
n.
kādyā
f.
Future Passive Participle
kadanīya
m.
n.
kadanīyā
f.
Perfect Active Participle
cakadvas
m.
n.
cakaduṣī
f.
Perfect Middle Participle
cakadāna
m.
n.
cakadānā
f.
Indeclinable forms
Infinitive
kaditum
Absolutive
kattvā
Absolutive
-kadya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025