Declension table of ?kādya

Deva

NeuterSingularDualPlural
Nominativekādyam kādye kādyāni
Vocativekādya kādye kādyāni
Accusativekādyam kādye kādyāni
Instrumentalkādyena kādyābhyām kādyaiḥ
Dativekādyāya kādyābhyām kādyebhyaḥ
Ablativekādyāt kādyābhyām kādyebhyaḥ
Genitivekādyasya kādyayoḥ kādyānām
Locativekādye kādyayoḥ kādyeṣu

Compound kādya -

Adverb -kādyam -kādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria