Declension table of ?kaditavya

Deva

MasculineSingularDualPlural
Nominativekaditavyaḥ kaditavyau kaditavyāḥ
Vocativekaditavya kaditavyau kaditavyāḥ
Accusativekaditavyam kaditavyau kaditavyān
Instrumentalkaditavyena kaditavyābhyām kaditavyaiḥ kaditavyebhiḥ
Dativekaditavyāya kaditavyābhyām kaditavyebhyaḥ
Ablativekaditavyāt kaditavyābhyām kaditavyebhyaḥ
Genitivekaditavyasya kaditavyayoḥ kaditavyānām
Locativekaditavye kaditavyayoḥ kaditavyeṣu

Compound kaditavya -

Adverb -kaditavyam -kaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria