Declension table of ?kadamāna

Deva

NeuterSingularDualPlural
Nominativekadamānam kadamāne kadamānāni
Vocativekadamāna kadamāne kadamānāni
Accusativekadamānam kadamāne kadamānāni
Instrumentalkadamānena kadamānābhyām kadamānaiḥ
Dativekadamānāya kadamānābhyām kadamānebhyaḥ
Ablativekadamānāt kadamānābhyām kadamānebhyaḥ
Genitivekadamānasya kadamānayoḥ kadamānānām
Locativekadamāne kadamānayoḥ kadamāneṣu

Compound kadamāna -

Adverb -kadamānam -kadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria