Declension table of ?kadantī

Deva

FeminineSingularDualPlural
Nominativekadantī kadantyau kadantyaḥ
Vocativekadanti kadantyau kadantyaḥ
Accusativekadantīm kadantyau kadantīḥ
Instrumentalkadantyā kadantībhyām kadantībhiḥ
Dativekadantyai kadantībhyām kadantībhyaḥ
Ablativekadantyāḥ kadantībhyām kadantībhyaḥ
Genitivekadantyāḥ kadantyoḥ kadantīnām
Locativekadantyām kadantyoḥ kadantīṣu

Compound kadanti - kadantī -

Adverb -kadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria