Declension table of ?kattavatī

Deva

FeminineSingularDualPlural
Nominativekattavatī kattavatyau kattavatyaḥ
Vocativekattavati kattavatyau kattavatyaḥ
Accusativekattavatīm kattavatyau kattavatīḥ
Instrumentalkattavatyā kattavatībhyām kattavatībhiḥ
Dativekattavatyai kattavatībhyām kattavatībhyaḥ
Ablativekattavatyāḥ kattavatībhyām kattavatībhyaḥ
Genitivekattavatyāḥ kattavatyoḥ kattavatīnām
Locativekattavatyām kattavatyoḥ kattavatīṣu

Compound kattavati - kattavatī -

Adverb -kattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria