Declension table of ?kadiṣyat

Deva

NeuterSingularDualPlural
Nominativekadiṣyat kadiṣyantī kadiṣyatī kadiṣyanti
Vocativekadiṣyat kadiṣyantī kadiṣyatī kadiṣyanti
Accusativekadiṣyat kadiṣyantī kadiṣyatī kadiṣyanti
Instrumentalkadiṣyatā kadiṣyadbhyām kadiṣyadbhiḥ
Dativekadiṣyate kadiṣyadbhyām kadiṣyadbhyaḥ
Ablativekadiṣyataḥ kadiṣyadbhyām kadiṣyadbhyaḥ
Genitivekadiṣyataḥ kadiṣyatoḥ kadiṣyatām
Locativekadiṣyati kadiṣyatoḥ kadiṣyatsu

Adverb -kadiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria