Declension table of ?kadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekadiṣyamāṇaḥ kadiṣyamāṇau kadiṣyamāṇāḥ
Vocativekadiṣyamāṇa kadiṣyamāṇau kadiṣyamāṇāḥ
Accusativekadiṣyamāṇam kadiṣyamāṇau kadiṣyamāṇān
Instrumentalkadiṣyamāṇena kadiṣyamāṇābhyām kadiṣyamāṇaiḥ kadiṣyamāṇebhiḥ
Dativekadiṣyamāṇāya kadiṣyamāṇābhyām kadiṣyamāṇebhyaḥ
Ablativekadiṣyamāṇāt kadiṣyamāṇābhyām kadiṣyamāṇebhyaḥ
Genitivekadiṣyamāṇasya kadiṣyamāṇayoḥ kadiṣyamāṇānām
Locativekadiṣyamāṇe kadiṣyamāṇayoḥ kadiṣyamāṇeṣu

Compound kadiṣyamāṇa -

Adverb -kadiṣyamāṇam -kadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria