तिङन्तावली कद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकदति कदतः कदन्ति
मध्यमकदसि कदथः कदथ
उत्तमकदामि कदावः कदामः


आत्मनेपदेएकद्विबहु
प्रथमकदते कदेते कदन्ते
मध्यमकदसे कदेथे कदध्वे
उत्तमकदे कदावहे कदामहे


कर्मणिएकद्विबहु
प्रथमकद्यते कद्येते कद्यन्ते
मध्यमकद्यसे कद्येथे कद्यध्वे
उत्तमकद्ये कद्यावहे कद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकदत् अकदताम् अकदन्
मध्यमअकदः अकदतम् अकदत
उत्तमअकदम् अकदाव अकदाम


आत्मनेपदेएकद्विबहु
प्रथमअकदत अकदेताम् अकदन्त
मध्यमअकदथाः अकदेथाम् अकदध्वम्
उत्तमअकदे अकदावहि अकदामहि


कर्मणिएकद्विबहु
प्रथमअकद्यत अकद्येताम् अकद्यन्त
मध्यमअकद्यथाः अकद्येथाम् अकद्यध्वम्
उत्तमअकद्ये अकद्यावहि अकद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकदेत् कदेताम् कदेयुः
मध्यमकदेः कदेतम् कदेत
उत्तमकदेयम् कदेव कदेम


आत्मनेपदेएकद्विबहु
प्रथमकदेत कदेयाताम् कदेरन्
मध्यमकदेथाः कदेयाथाम् कदेध्वम्
उत्तमकदेय कदेवहि कदेमहि


कर्मणिएकद्विबहु
प्रथमकद्येत कद्येयाताम् कद्येरन्
मध्यमकद्येथाः कद्येयाथाम् कद्येध्वम्
उत्तमकद्येय कद्येवहि कद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकदतु कदताम् कदन्तु
मध्यमकद कदतम् कदत
उत्तमकदानि कदाव कदाम


आत्मनेपदेएकद्विबहु
प्रथमकदताम् कदेताम् कदन्ताम्
मध्यमकदस्व कदेथाम् कदध्वम्
उत्तमकदै कदावहै कदामहै


कर्मणिएकद्विबहु
प्रथमकद्यताम् कद्येताम् कद्यन्ताम्
मध्यमकद्यस्व कद्येथाम् कद्यध्वम्
उत्तमकद्यै कद्यावहै कद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकदिष्यति कदिष्यतः कदिष्यन्ति
मध्यमकदिष्यसि कदिष्यथः कदिष्यथ
उत्तमकदिष्यामि कदिष्यावः कदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकदिष्यते कदिष्येते कदिष्यन्ते
मध्यमकदिष्यसे कदिष्येथे कदिष्यध्वे
उत्तमकदिष्ये कदिष्यावहे कदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकदिता कदितारौ कदितारः
मध्यमकदितासि कदितास्थः कदितास्थ
उत्तमकदितास्मि कदितास्वः कदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाद चकदतुः चकदुः
मध्यमचकदिथ चकदथुः चकद
उत्तमचकाद चकद चकदिव चकदिम


आत्मनेपदेएकद्विबहु
प्रथमचकदे चकदाते चकदिरे
मध्यमचकदिषे चकदाथे चकदिध्वे
उत्तमचकदे चकदिवहे चकदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकद्यात् कद्यास्ताम् कद्यासुः
मध्यमकद्याः कद्यास्तम् कद्यास्त
उत्तमकद्यासम् कद्यास्व कद्यास्म

कृदन्त

क्त
कत्त m. n. कत्ता f.

क्तवतु
कत्तवत् m. n. कत्तवती f.

शतृ
कदत् m. n. कदन्ती f.

शानच्
कदमान m. n. कदमाना f.

शानच् कर्मणि
कद्यमान m. n. कद्यमाना f.

लुडादेश पर
कदिष्यत् m. n. कदिष्यन्ती f.

लुडादेश आत्म
कदिष्यमाण m. n. कदिष्यमाणा f.

तव्य
कदितव्य m. n. कदितव्या f.

यत्
काद्य m. n. काद्या f.

अनीयर्
कदनीय m. n. कदनीया f.

लिडादेश पर
चकद्वस् m. n. चकदुषी f.

लिडादेश आत्म
चकदान m. n. चकदाना f.

अव्यय

तुमुन्
कदितुम्

क्त्वा
कत्त्वा

ल्यप्
॰कद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria