Declension table of ?kadanīya

Deva

NeuterSingularDualPlural
Nominativekadanīyam kadanīye kadanīyāni
Vocativekadanīya kadanīye kadanīyāni
Accusativekadanīyam kadanīye kadanīyāni
Instrumentalkadanīyena kadanīyābhyām kadanīyaiḥ
Dativekadanīyāya kadanīyābhyām kadanīyebhyaḥ
Ablativekadanīyāt kadanīyābhyām kadanīyebhyaḥ
Genitivekadanīyasya kadanīyayoḥ kadanīyānām
Locativekadanīye kadanīyayoḥ kadanīyeṣu

Compound kadanīya -

Adverb -kadanīyam -kadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria