Declension table of ?kadyamāna

Deva

NeuterSingularDualPlural
Nominativekadyamānam kadyamāne kadyamānāni
Vocativekadyamāna kadyamāne kadyamānāni
Accusativekadyamānam kadyamāne kadyamānāni
Instrumentalkadyamānena kadyamānābhyām kadyamānaiḥ
Dativekadyamānāya kadyamānābhyām kadyamānebhyaḥ
Ablativekadyamānāt kadyamānābhyām kadyamānebhyaḥ
Genitivekadyamānasya kadyamānayoḥ kadyamānānām
Locativekadyamāne kadyamānayoḥ kadyamāneṣu

Compound kadyamāna -

Adverb -kadyamānam -kadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria