Conjugation tables of ?kṣmīl
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṣmīlāmi
kṣmīlāvaḥ
kṣmīlāmaḥ
Second
kṣmīlasi
kṣmīlathaḥ
kṣmīlatha
Third
kṣmīlati
kṣmīlataḥ
kṣmīlanti
Middle
Singular
Dual
Plural
First
kṣmīle
kṣmīlāvahe
kṣmīlāmahe
Second
kṣmīlase
kṣmīlethe
kṣmīladhve
Third
kṣmīlate
kṣmīlete
kṣmīlante
Passive
Singular
Dual
Plural
First
kṣmīlye
kṣmīlyāvahe
kṣmīlyāmahe
Second
kṣmīlyase
kṣmīlyethe
kṣmīlyadhve
Third
kṣmīlyate
kṣmīlyete
kṣmīlyante
Imperfect
Active
Singular
Dual
Plural
First
akṣmīlam
akṣmīlāva
akṣmīlāma
Second
akṣmīlaḥ
akṣmīlatam
akṣmīlata
Third
akṣmīlat
akṣmīlatām
akṣmīlan
Middle
Singular
Dual
Plural
First
akṣmīle
akṣmīlāvahi
akṣmīlāmahi
Second
akṣmīlathāḥ
akṣmīlethām
akṣmīladhvam
Third
akṣmīlata
akṣmīletām
akṣmīlanta
Passive
Singular
Dual
Plural
First
akṣmīlye
akṣmīlyāvahi
akṣmīlyāmahi
Second
akṣmīlyathāḥ
akṣmīlyethām
akṣmīlyadhvam
Third
akṣmīlyata
akṣmīlyetām
akṣmīlyanta
Optative
Active
Singular
Dual
Plural
First
kṣmīleyam
kṣmīleva
kṣmīlema
Second
kṣmīleḥ
kṣmīletam
kṣmīleta
Third
kṣmīlet
kṣmīletām
kṣmīleyuḥ
Middle
Singular
Dual
Plural
First
kṣmīleya
kṣmīlevahi
kṣmīlemahi
Second
kṣmīlethāḥ
kṣmīleyāthām
kṣmīledhvam
Third
kṣmīleta
kṣmīleyātām
kṣmīleran
Passive
Singular
Dual
Plural
First
kṣmīlyeya
kṣmīlyevahi
kṣmīlyemahi
Second
kṣmīlyethāḥ
kṣmīlyeyāthām
kṣmīlyedhvam
Third
kṣmīlyeta
kṣmīlyeyātām
kṣmīlyeran
Imperative
Active
Singular
Dual
Plural
First
kṣmīlāni
kṣmīlāva
kṣmīlāma
Second
kṣmīla
kṣmīlatam
kṣmīlata
Third
kṣmīlatu
kṣmīlatām
kṣmīlantu
Middle
Singular
Dual
Plural
First
kṣmīlai
kṣmīlāvahai
kṣmīlāmahai
Second
kṣmīlasva
kṣmīlethām
kṣmīladhvam
Third
kṣmīlatām
kṣmīletām
kṣmīlantām
Passive
Singular
Dual
Plural
First
kṣmīlyai
kṣmīlyāvahai
kṣmīlyāmahai
Second
kṣmīlyasva
kṣmīlyethām
kṣmīlyadhvam
Third
kṣmīlyatām
kṣmīlyetām
kṣmīlyantām
Future
Active
Singular
Dual
Plural
First
kṣmīliṣyāmi
kṣmīliṣyāvaḥ
kṣmīliṣyāmaḥ
Second
kṣmīliṣyasi
kṣmīliṣyathaḥ
kṣmīliṣyatha
Third
kṣmīliṣyati
kṣmīliṣyataḥ
kṣmīliṣyanti
Middle
Singular
Dual
Plural
First
kṣmīliṣye
kṣmīliṣyāvahe
kṣmīliṣyāmahe
Second
kṣmīliṣyase
kṣmīliṣyethe
kṣmīliṣyadhve
Third
kṣmīliṣyate
kṣmīliṣyete
kṣmīliṣyante
Future2
Active
Singular
Dual
Plural
First
kṣmīlitāsmi
kṣmīlitāsvaḥ
kṣmīlitāsmaḥ
Second
kṣmīlitāsi
kṣmīlitāsthaḥ
kṣmīlitāstha
Third
kṣmīlitā
kṣmīlitārau
kṣmīlitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cikṣmīla
cikṣmīliva
cikṣmīlima
Second
cikṣmīlitha
cikṣmīlathuḥ
cikṣmīla
Third
cikṣmīla
cikṣmīlatuḥ
cikṣmīluḥ
Middle
Singular
Dual
Plural
First
cikṣmīle
cikṣmīlivahe
cikṣmīlimahe
Second
cikṣmīliṣe
cikṣmīlāthe
cikṣmīlidhve
Third
cikṣmīle
cikṣmīlāte
cikṣmīlire
Benedictive
Active
Singular
Dual
Plural
First
kṣmīlyāsam
kṣmīlyāsva
kṣmīlyāsma
Second
kṣmīlyāḥ
kṣmīlyāstam
kṣmīlyāsta
Third
kṣmīlyāt
kṣmīlyāstām
kṣmīlyāsuḥ
Participles
Past Passive Participle
kṣmīlta
m.
n.
kṣmīltā
f.
Past Active Participle
kṣmīltavat
m.
n.
kṣmīltavatī
f.
Present Active Participle
kṣmīlat
m.
n.
kṣmīlantī
f.
Present Middle Participle
kṣmīlamāna
m.
n.
kṣmīlamānā
f.
Present Passive Participle
kṣmīlyamāna
m.
n.
kṣmīlyamānā
f.
Future Active Participle
kṣmīliṣyat
m.
n.
kṣmīliṣyantī
f.
Future Middle Participle
kṣmīliṣyamāṇa
m.
n.
kṣmīliṣyamāṇā
f.
Future Passive Participle
kṣmīlitavya
m.
n.
kṣmīlitavyā
f.
Future Passive Participle
kṣmīlya
m.
n.
kṣmīlyā
f.
Future Passive Participle
kṣmīlanīya
m.
n.
kṣmīlanīyā
f.
Perfect Active Participle
cikṣmīlvas
m.
n.
cikṣmīluṣī
f.
Perfect Middle Participle
cikṣmīlāna
m.
n.
cikṣmīlānā
f.
Indeclinable forms
Infinitive
kṣmīlitum
Absolutive
kṣmīltvā
Absolutive
-kṣmīlya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025