Declension table of ?cikṣmīlāna

Deva

NeuterSingularDualPlural
Nominativecikṣmīlānam cikṣmīlāne cikṣmīlānāni
Vocativecikṣmīlāna cikṣmīlāne cikṣmīlānāni
Accusativecikṣmīlānam cikṣmīlāne cikṣmīlānāni
Instrumentalcikṣmīlānena cikṣmīlānābhyām cikṣmīlānaiḥ
Dativecikṣmīlānāya cikṣmīlānābhyām cikṣmīlānebhyaḥ
Ablativecikṣmīlānāt cikṣmīlānābhyām cikṣmīlānebhyaḥ
Genitivecikṣmīlānasya cikṣmīlānayoḥ cikṣmīlānānām
Locativecikṣmīlāne cikṣmīlānayoḥ cikṣmīlāneṣu

Compound cikṣmīlāna -

Adverb -cikṣmīlānam -cikṣmīlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria