Declension table of ?kṣmīlat

Deva

MasculineSingularDualPlural
Nominativekṣmīlan kṣmīlantau kṣmīlantaḥ
Vocativekṣmīlan kṣmīlantau kṣmīlantaḥ
Accusativekṣmīlantam kṣmīlantau kṣmīlataḥ
Instrumentalkṣmīlatā kṣmīladbhyām kṣmīladbhiḥ
Dativekṣmīlate kṣmīladbhyām kṣmīladbhyaḥ
Ablativekṣmīlataḥ kṣmīladbhyām kṣmīladbhyaḥ
Genitivekṣmīlataḥ kṣmīlatoḥ kṣmīlatām
Locativekṣmīlati kṣmīlatoḥ kṣmīlatsu

Compound kṣmīlat -

Adverb -kṣmīlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria