Declension table of ?kṣmīlyamānā

Deva

FeminineSingularDualPlural
Nominativekṣmīlyamānā kṣmīlyamāne kṣmīlyamānāḥ
Vocativekṣmīlyamāne kṣmīlyamāne kṣmīlyamānāḥ
Accusativekṣmīlyamānām kṣmīlyamāne kṣmīlyamānāḥ
Instrumentalkṣmīlyamānayā kṣmīlyamānābhyām kṣmīlyamānābhiḥ
Dativekṣmīlyamānāyai kṣmīlyamānābhyām kṣmīlyamānābhyaḥ
Ablativekṣmīlyamānāyāḥ kṣmīlyamānābhyām kṣmīlyamānābhyaḥ
Genitivekṣmīlyamānāyāḥ kṣmīlyamānayoḥ kṣmīlyamānānām
Locativekṣmīlyamānāyām kṣmīlyamānayoḥ kṣmīlyamānāsu

Adverb -kṣmīlyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria