Declension table of ?cikṣmīlāna

Deva

MasculineSingularDualPlural
Nominativecikṣmīlānaḥ cikṣmīlānau cikṣmīlānāḥ
Vocativecikṣmīlāna cikṣmīlānau cikṣmīlānāḥ
Accusativecikṣmīlānam cikṣmīlānau cikṣmīlānān
Instrumentalcikṣmīlānena cikṣmīlānābhyām cikṣmīlānaiḥ cikṣmīlānebhiḥ
Dativecikṣmīlānāya cikṣmīlānābhyām cikṣmīlānebhyaḥ
Ablativecikṣmīlānāt cikṣmīlānābhyām cikṣmīlānebhyaḥ
Genitivecikṣmīlānasya cikṣmīlānayoḥ cikṣmīlānānām
Locativecikṣmīlāne cikṣmīlānayoḥ cikṣmīlāneṣu

Compound cikṣmīlāna -

Adverb -cikṣmīlānam -cikṣmīlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria