Declension table of ?kṣmīlyamāna

Deva

MasculineSingularDualPlural
Nominativekṣmīlyamānaḥ kṣmīlyamānau kṣmīlyamānāḥ
Vocativekṣmīlyamāna kṣmīlyamānau kṣmīlyamānāḥ
Accusativekṣmīlyamānam kṣmīlyamānau kṣmīlyamānān
Instrumentalkṣmīlyamānena kṣmīlyamānābhyām kṣmīlyamānaiḥ kṣmīlyamānebhiḥ
Dativekṣmīlyamānāya kṣmīlyamānābhyām kṣmīlyamānebhyaḥ
Ablativekṣmīlyamānāt kṣmīlyamānābhyām kṣmīlyamānebhyaḥ
Genitivekṣmīlyamānasya kṣmīlyamānayoḥ kṣmīlyamānānām
Locativekṣmīlyamāne kṣmīlyamānayoḥ kṣmīlyamāneṣu

Compound kṣmīlyamāna -

Adverb -kṣmīlyamānam -kṣmīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria