Declension table of ?kṣmīltavat

Deva

MasculineSingularDualPlural
Nominativekṣmīltavān kṣmīltavantau kṣmīltavantaḥ
Vocativekṣmīltavan kṣmīltavantau kṣmīltavantaḥ
Accusativekṣmīltavantam kṣmīltavantau kṣmīltavataḥ
Instrumentalkṣmīltavatā kṣmīltavadbhyām kṣmīltavadbhiḥ
Dativekṣmīltavate kṣmīltavadbhyām kṣmīltavadbhyaḥ
Ablativekṣmīltavataḥ kṣmīltavadbhyām kṣmīltavadbhyaḥ
Genitivekṣmīltavataḥ kṣmīltavatoḥ kṣmīltavatām
Locativekṣmīltavati kṣmīltavatoḥ kṣmīltavatsu

Compound kṣmīltavat -

Adverb -kṣmīltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria