Declension table of ?kṣmīlta

Deva

NeuterSingularDualPlural
Nominativekṣmīltam kṣmīlte kṣmīltāni
Vocativekṣmīlta kṣmīlte kṣmīltāni
Accusativekṣmīltam kṣmīlte kṣmīltāni
Instrumentalkṣmīltena kṣmīltābhyām kṣmīltaiḥ
Dativekṣmīltāya kṣmīltābhyām kṣmīltebhyaḥ
Ablativekṣmīltāt kṣmīltābhyām kṣmīltebhyaḥ
Genitivekṣmīltasya kṣmīltayoḥ kṣmīltānām
Locativekṣmīlte kṣmīltayoḥ kṣmīlteṣu

Compound kṣmīlta -

Adverb -kṣmīltam -kṣmīltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria