Declension table of ?kṣmīlantī

Deva

FeminineSingularDualPlural
Nominativekṣmīlantī kṣmīlantyau kṣmīlantyaḥ
Vocativekṣmīlanti kṣmīlantyau kṣmīlantyaḥ
Accusativekṣmīlantīm kṣmīlantyau kṣmīlantīḥ
Instrumentalkṣmīlantyā kṣmīlantībhyām kṣmīlantībhiḥ
Dativekṣmīlantyai kṣmīlantībhyām kṣmīlantībhyaḥ
Ablativekṣmīlantyāḥ kṣmīlantībhyām kṣmīlantībhyaḥ
Genitivekṣmīlantyāḥ kṣmīlantyoḥ kṣmīlantīnām
Locativekṣmīlantyām kṣmīlantyoḥ kṣmīlantīṣu

Compound kṣmīlanti - kṣmīlantī -

Adverb -kṣmīlanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria