Declension table of ?kṣmīlya

Deva

NeuterSingularDualPlural
Nominativekṣmīlyam kṣmīlye kṣmīlyāni
Vocativekṣmīlya kṣmīlye kṣmīlyāni
Accusativekṣmīlyam kṣmīlye kṣmīlyāni
Instrumentalkṣmīlyena kṣmīlyābhyām kṣmīlyaiḥ
Dativekṣmīlyāya kṣmīlyābhyām kṣmīlyebhyaḥ
Ablativekṣmīlyāt kṣmīlyābhyām kṣmīlyebhyaḥ
Genitivekṣmīlyasya kṣmīlyayoḥ kṣmīlyānām
Locativekṣmīlye kṣmīlyayoḥ kṣmīlyeṣu

Compound kṣmīlya -

Adverb -kṣmīlyam -kṣmīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria