Declension table of ?kṣmīlanīya

Deva

MasculineSingularDualPlural
Nominativekṣmīlanīyaḥ kṣmīlanīyau kṣmīlanīyāḥ
Vocativekṣmīlanīya kṣmīlanīyau kṣmīlanīyāḥ
Accusativekṣmīlanīyam kṣmīlanīyau kṣmīlanīyān
Instrumentalkṣmīlanīyena kṣmīlanīyābhyām kṣmīlanīyaiḥ kṣmīlanīyebhiḥ
Dativekṣmīlanīyāya kṣmīlanīyābhyām kṣmīlanīyebhyaḥ
Ablativekṣmīlanīyāt kṣmīlanīyābhyām kṣmīlanīyebhyaḥ
Genitivekṣmīlanīyasya kṣmīlanīyayoḥ kṣmīlanīyānām
Locativekṣmīlanīye kṣmīlanīyayoḥ kṣmīlanīyeṣu

Compound kṣmīlanīya -

Adverb -kṣmīlanīyam -kṣmīlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria